SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ आगम (०३) [भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [३], उद्देशक [४], मूलं [२०६] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२०६] दीप अनुक्रम [२२०] इत्यादि, जिना-गच्छनिर्गतसाधुविशेषास्तेषां कल्पस्थितिर्जिनकल्पस्थितिः, सा चैवम्-जिनकल्प हि प्रतिपद्यते जघन्यतोऽपि नवमपूर्वस्य तृतीयवस्तुनि सति उत्कृष्टतस्तु दशसु भिन्नेषु प्रथमे संहनने, दिव्याद्युपसर्ग रोगवेदनाश्चासौ सहते, एकाक्येव भवति, दशगुणोपेतस्थण्डिल एवोच्चारादि जीर्णवस्त्राणि च त्यजति, वसतिः सर्वोपाधिविशुद्धास्य, भिक्षाचर्या तृतीयपौरुष्या, पिण्डैषणोत्तरासां पञ्चानामेकतरैव, विहारो मासकल्पेन, तस्यामेव वीथ्यां षष्ठदिने भिक्षाटनमिति, एवंप्रकारा चेयं 'सुयसंघयणे'त्यादिकाद् गाथासमूहात् कल्पोक्तादवगन्तव्येति, भणितं च-"गच्छमि य निम्माया धीरा जाहे य गहियपरमत्था । अग्गहि जोग अभिग्गहि, उति जिणकप्पियचरितं ॥१॥" अग्रहे आधयोरभिग्रहे-पञ्चानां पिण्डै|पणानां द्वयोर्योगे-द्वयोर्मध्ये एकतरस्या गृहीतपरमार्थाः, “धिईबलिया तवसूरा निंती गच्छाउ ते पुरिससीहा। बलवीरियसं-151 घयणा उवसम्गसहा अभीरुया ॥१॥" इति, स्थविरा:-आचार्यादयो गच्छप्रतिबद्धास्तेषां कल्पस्थितिः स्थविरकल्प-ICI स्थितिः, सा च "पैवजा सिक्खायमधंगहणं च अनियओ वासो । निष्फत्ती य विहारो सामायारी ठिई चेव ॥१॥" इत्यादिकेति, इह च सामायिके सति छेदोपस्थापनीयं तत्र च परिहारविशुद्धिकभेदरूपं निचिशमानक तदनन्तरं निर्विष्टकासायिकं तदनन्तरं जिनकल्पः स्थविरकल्पो वा भवतीति सामायिककल्पस्थित्यादिकः सूत्रयोः क्रमोपन्यास इति । उक्तकल्पस्थितिव्यतिक्रामिणो नारकादिशरीरिणो भवन्तीति तच्छरीरनिरूपणायाह - १ गच्छे च निर्माता धीरा यदा गृहीतपरमार्थाः समायाभिग्रहयोगे चोपचंति जिनकल्पिकचरित्रं ॥१॥२ भूतिबलिकाः तपःशूरास्ते पुरुषसिंहा गच्छामिर्गच्छवि बलवीर्यचंदननयुता उपत्सबर्गसहा अभीरवः ॥१॥३प्रत्रज्या शिक्षा नतानि अर्थप्रहर्णवानियतोवासः शिष्याणां निष्पत्तिव बिहार: सामाचारी स्थितिष ॥१॥ कल्प-मर्यादाया: वर्णन ~347~
SR No.035005
Book TitleSavruttik Aagam Sootraani 1 Part 05 Sthan Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages594
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size123 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy