________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [४], मूलं [२०६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[२०६]
दीप अनुक्रम [२२०]
स्थितिः, सा च शय्यातरपिण्डपरिहारे चतुर्यामपालने पुरुषज्येष्ठत्वे बृहत्पर्यायस्येतरेण बन्दनकदाने च नियमलक्षणा शुक्प्रमाणोपेतवस्त्रापेक्षया यदचेलत्वं तत्र १ तथा आधाकम्भिकभक्ताद्यग्रहणे २ राजपिण्डाग्रहणे २ प्रतिक्रमणकरणे ४ मासकल्पकरणे ५ पर्युषणकल्पकरणे ६ चानियमलक्षणा चेति, अत्रोक्तम्-"सिजायरपिंडे या १ चाउज्जामे य २ पुरिसजेडे य २। किइकम्मस्स य करणे ४ चत्तारि अवडिया कप्पा ॥१॥ आचेलु १ कुद्दे सिय २ सपडिकमणे य ३ रायपिंडे य ४ । मासं ५ पज्जोसवणा ६ छप्पेअणवडिया कप्पा ॥२॥" तत्राचेलकत्वमेवम्-"दुविहो होइ अचेलो असंतचेलो य संतचेलो य । तत्थ असंतेहिं जिणा संताऽचेला भवे सेसा ॥१॥ सीसावेढियपोतं नइउत्तरणमि नग्गयं बेति । जुनेहिं नग्गियम्हि तुर सालिय ! देहि मे पोति ॥ २॥ जुन्नेहिं खंडिएहिं असम्वतणुयाउएहिं ण य णिच्चं । संतेहिवि णिग्गंधा अचेलया होति चेलेहिं ॥३॥” इत्यादि, तथा पूर्वपर्यायच्छेदेनोपस्थापनीयम्-आरोपणीयं छेदोपस्थापनीय, व्यक्तितो महाब्रतारोपणमित्यर्थः, तच्च प्रथमपश्चिमतीर्थयोरेवेति, शेषा व्युत्पत्तिस्तथैव, तरिस्थतिश्चोक्तलक्षणेष्वेव द|शसु स्थानकेष्ववश्यपालनलक्षणेति, तथाहि-"देसठाणठिओ कप्पो पुरिमस्स य पच्छिमस्स य जिणस्स । एसो धुयरय
सध्यातरपिंडव चतुर्यामश्च पुरुषज्येष कृतिकर्मणक्ष करणे चत्वारोऽवस्थिताः कल्पाः ॥ १॥ आचेलक्यमाद्देशिकं सप्रतिफमणव राजर्पिशन मासः पर्युYषणा पदप्येतेऽनवस्थिताः कल्पाः ॥२॥२विविधो भवत्वचेलोऽसलक्ष सचेलच तत्रासम्म जिना अचेलाः शेषाः सत्खपि चेलेषु ॥1॥ शीर्षावहितपोतं नघुत्तकारणे मार सुवन्ति जीर्णेषु नमामि शालिका वर मे पोतं देहि ॥ २ ॥ जीर्णेषु खंबितेषु जसवंतनुप्रारसेषु नच निस्सं लेषु सत्यापि गिन्या अचेलका भवन्ति SI॥३॥ दशस्थानस्थितः कल्पः पूर्वस्य पश्चिमस्य च मिनस्य एष धूतरजाः--
wwwjangalray
कल्प-मर्यादाया: वर्णन
~345~