________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [४], मूलं [२०५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [२०५]
दीप अनुक्रम २१९]
श्रीस्थाना- चत्वारि सहस्राणि चतुर्विशत्यधिकानीति । मानुषोत्तरादयो महान्त उक्ता इति महदधिकारादतिमहत आह-तओ३ स्थानजन्सूत्र- महईत्यादि व्यक्तं, केवलमतिमहान्तश्च ते आलयाश्च-आश्रयाः अतिमहालया महान्तश्च तेऽतिमहालयाश्चेति महाति- काध्ययने
महालयाः, अथवा लय इत्येतस्य स्वार्थिकत्वात् महातिमहान्त इत्यर्थः, द्विरुच्चारणं च महच्छब्दस्य मन्दरादीनां सर्व-का उद्देशा ४
गुरुत्वख्यापनार्थम्, अव्युसनो वाऽयमतिमहदर्थे वर्त्तत इति, "मंदरसुत्ति मेरूणां मध्ये जम्बूद्वीपकस्य सातिरेकल- सू० २०६ ॥१६७॥
क्षयोजनप्रमाणत्वाच्छेपाणां चतुर्णी सातिरेकपञ्चाशीतियोजनसहस्रप्रमाणत्वादिति, स्वयम्भूरमणो महान् सुमेरोरारभ्य तस्य शेषसर्वद्वीपसमुद्रेभ्यः समधिकप्रमाणत्वात् , तेषां तस्य च क्रमेण किश्चिन्यूनाधिकरजुपादप्रमाणत्वादिति, ब्रह्मलो|कस्तु महान् , तदेशे पञ्चरजुप्रमाणत्वात् लोकविस्तरस्य, तत्प्रमाणतया च विवक्षितत्वात् ब्रह्मलोकस्येति । अनन्तरं | ब्रह्मलोककल्प उक्त इति कल्पशब्दसाधात् कल्पस्थितिं त्रिधाऽऽह
तिविधा कप्पठिती पं०, तं-सामाइयकप्पठिती छेदोषट्ठावणियकप्पद्विती निव्विसमाणकप्पद्विती ३, अहवा तिविहा कप्पट्टिती पं० २०-णिविट्ठकप्पद्विती जिणकप्पठिती थेरकप्पठिती ३ (सू० २०६)
सूत्रद्वयं व्यक्तं, केवलं समानि-ज्ञानादीनि तेषामायो-लाभः समायः स एव सामायिक-संयमविशेषस्तस्य तदेव वा Pा कल्प:-करणमाचारः, यथोक्तम्-“सामध्ये वर्णनायां च, करणे छेदने तथा । औपम्ये चाधिवासे च, कल्पशब्दं विदु-का
INi॥१६७॥ | बुंधाः॥१॥” इति सामायिककल्पः, स च प्रथमचरमतीर्थयोः साधूनामल्पकालः, छेदोपस्थापनीयस्य सद्भावात् , मध्यतीर्थेषु महाविदेहेषु च यावत्कथिका, छेदोपस्थापनीयाभावात् , तदेवं तस्य तत्र वा स्थितिः-पर्यादा सामायिककल्प-15
कल्प-मर्यादाया: वर्णन
~344~