________________
आगम
(०३)
[भाग-5] “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [३], मूलं [१८७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[१८७]
दीप अनुक्रम [२००]
श्रीस्थाना- थवा देशादिज्ञानमपि मिथ्यात्वविशिष्टमज्ञानमेवेति अकारप्रश्लेषं विनापि न दोष इति । उक्तं मिथ्यात्वं, तयाधर्म इति |स्थानअसूत्र- तद्विपर्ययमधुना धर्ममाह
काध्ययने वृत्तिः तिविहे धम्मे पं० - सुयधम्म चरितधम्मे अथिकायधम्मे, तिविधे उवकामे पं००-धन्मिते उवणमे अधम्मिते
उद्देश उवयमे धम्मिताधम्मिते उनकमे १, आह्वा तिविधे उचकमे पं० सं०-आओवक्कमे परोक्कमे तदुभयोवकमे २, एवं ॥१५४॥
सू०१८ वेयावचे ३, अणुग्गहे ४, अणुसट्ठी ५, उवालंभ ६, एवमेकेके तिन्नि २ आलावगा जहेव उवकमे (सू०१८८) 'तिविहे धम्मे'इत्यादि श्रुतमेव धर्मः श्रुतधर्मः स्वाध्यायः, एवं चरित्रधर्म:-क्षान्त्यादिश्रमणधर्मः, अयं च द्विविधोऽपि-द्रव्यभावभेदे धर्मे भावधर्म उक्तः,यदाह-"दुविहो उ भावधम्मो सुयधम्मो खलुचरित्तधम्मो या सुयधम्मो समाओ
चरित्तधम्मो समणधम्मो॥१॥"इति, अस्तिशब्देन प्रदेशा उच्यन्ते तेषां कायो-राशिरस्तिकायः स चासौ संज्ञया धर्मश्चे-18 दात्यस्तिकायधम्मों, गत्युपष्टम्भलक्षणो धम्मास्तिकाय इत्यर्थः, अयं च द्रव्यधर्म इति । अनन्तरं श्रुतधर्माचारित्रधा
बुक्ती अधुना तद्विशेषानाह-तिविहे उवक्कमे इत्यादि, सूत्राणि अष्टौ सुगमानि, परं उपक्रमणमुपक्रमा-पायपूर्वक | आरम्भः, धर्मे-श्रुतचारित्रात्मके भवः स वा प्रयोजनमस्येति धार्मिक, श्रुतचारित्रार्थ आरम्भ इत्यर्थः, तथा न धार्मिकः अधार्मिक:-असंयमार्थः, तथा धार्मिकश्चासौ देशतः संयमरूपत्वात् अधार्मिकश्च तथैवासंयमरूपत्वात् धार्मिकाधामिका, देशविरत्यारम्भ इत्यर्थः, अथवा नामस्थापनाद्रब्यक्षेत्रकालभावभेदात् पविध उपक्रमा, तब मामस्थापने सुशाने, द्रष्यो-15
॥१५४॥ १ द्विविधस्तु भावधर्मः श्रुतधर्मः खल चारित्रधर्म । श्रुतधर्मः खाध्यायश्चारिप्रथमः श्रमणधर्मः ॥ १॥
AAAAAAAA+
~318~