________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [३], मूलं [९४] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक
श्रीस्थाना- नसूत्रवृत्तिः
[९४]
॥८५॥
दीप अनुक्रम
असुरावाना दाना
असुरादीनां दशानां भवनपत्तिनिकायानां मेवपेक्षया दक्षिणोसरदिगव्याश्रितत्वेन द्विविधत्वाद् विंशतिरिन्द्राः, तत्र २ स्थानचमरो दाक्षिणात्यो बली त्वौदीच्य इत्येवं सर्वत्र, एवं व्यन्तराणामष्टनिकायानां बिगुणत्वात् षोडशेन्द्राः तथा अणप-14 काध्ययने पिणकादीनामप्यष्टानामेव व्यन्तरषिशेषरूपमिकायानां विगुणत्वात् षोडशेति ज्योतिष्कानां स्वसङ्गयातचन्द्रसूर्यत्वेऽपि उद्देशः३ जातिमात्राश्रयणाद् द्वावेव चन्द्रसूर्याख्याबिन्द्राबुक्की सौधर्मादिकल्पानां तु वशेन्द्रा इत्येवं सर्वेऽपि चतुःषष्टिरिति ।। देवाधिकारात् तमिवासभूसविमानवक्तव्यतामाह-'महासुोत्यादि कण्ठ्यं, नवरं हारिद्राणि-पीलानि, कमश्चायं सौधर्मादिषिमानवर्णविषयो यथा-सौधर्मेशानयोः पञ्चवर्णानि ततो दूयोरकृष्णाणि पुनाईयोस्कृष्णलीलानि ततो द्वयोः शुक्रसहस्राराभिधानयोः पीतशुक्लानि ततः शुक्लान्येवेति, आह च-"सोहम्मे पंचबन्ना एकगहाणी उ जा सहस्सारो। दो दो तुला कप्पा तेण परं पुंडरीयाई ॥१॥” इति । देवाधिकारादेष द्विस्थानकानुपासिनीं तदवगाहमामाह-गेवेजगाण'मित्यादि, पूर्वपद् व्याख्येयमिति । द्विस्थानकस्य तृतीयोदेशका समाप्तः ॥
उक्तस्तृतीयोदेशकः, साम्पतं चतुर्थः समारभ्यते-अस्य च जीवाजीववक्तव्यताप्रतिबद्धस्य पूर्वेण सहायं सम्बन्धः-पूर्वस्मिन् हि पुद्गलजीवधर्मा उक्ताः इह तु सर्वं जीवाजीवात्मकमिति वाच्यम्, अनेन सम्बन्धेनायातस्यास्योद्देशकस्येमानि पञ्चविंशतिरादिसूत्राणि समयेत्यादीनि,
॥८५॥ समयाति वा आवलियाति वा जीवाति या अजीवाति या पवुमति १, आणापाणूति वा थोवेति वा जीवाति या अजीवासि या
wwwjanmalay
अत्र तृतीयो उद्देशक: समाप्तं, चतुर्थ: उद्देशक: आरब्ध:
~180 ~