________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१], उद्देशक [-], मूलं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक
श्रीस्थाना- असूत्रवृत्तिः
क्षिप्त नामादिभिरर्थतोऽनुगम्यते, न चार्थतोऽननुगतं नयैर्विचार्यते इत्ययमेव क्रम इति, उक्त-"दारकमोऽयमेव स्थानाउ निक्खिप्पइ जेण नासमीवत्थं । अणुगम्मइ नानत्थं नाणुगमो नयमयविहूणो ॥१॥"त्ति ८॥ तदेवं फलादीन्युक्तानि। ध्ययने साम्प्रतमनुयोगद्वारभेदभणनपुरस्सरमिदमेवाध्ययनमनुचिन्त्यते-तत्रोपक्रमो द्विविधो-लौकिकः शास्त्रीयश्च, तत्र लौ-ICउपक्रमाकिकः षोडा-नामस्थापनाद्रब्यक्षेत्रकालभावभेदात् , तत्र नामस्थापने क्षुण्णे, द्रव्योपक्रमो द्वेधा-सचेतनाचेतनमिन- दीद्वाराणि द्विपदचतुष्पदापदरूपस्य द्रव्यस्य परिकर्म विनाशश्चेति, तत्र परिकर्म-गुणान्तरोत्सादनं विनाशः-प्रसिद्ध एव, एवं क्षे-18 त्रस्य-शालिक्षेत्रादेः कालस्य त्वपरिज्ञातस्वरूपस्य नाडिकादिभिः परिज्ञानं, भावस्य च-गुर्वादिचित्तलक्षणस्थानवगतस्येजितादिभिरवगम इति, शाखीयोऽपि पोद्वैव-आनुपूर्वीनामप्रमाणवक्तव्यताऽर्थाधिकारसमवतारभेदात्, तवानुपूर्वी दशधाऽन्यत्रोक्ता, तत्र चोत्कीर्तनगणनानुपूर्योरिदमवतरति, उत्कीर्तनश्च एकस्थानं द्विस्थानं त्रिस्थानमित्यादि, गणनं तु परिसङ्खधान-एकं दे त्रीणि इत्यादि, सा च गणनानुपूर्वी त्रिप्रकारा-पूर्वानुपूर्वी पश्चानुपूर्वीनानुपूर्वी चेति, पूर्वानुपू
व्येदं प्रथम सद् व्याख्यायते पश्चानुपूा दशममनानुपूर्ध्या त्वनियतमिति, तथा नाम दशधा-एकादि दशान्तं, तत्र षड़४|नान्यस्यावतारः, तत्रापि क्षायोपशमिके भावे, क्षायोपशमिकभावस्वरूपत्वात् सकल श्रुतस्येति, उक्तश्च-"छबिहनामे भावे खओवसमिए सुर्य समोयरति । जं सुयणाणावरणक्खओवसमज तयं सव्यं ॥१॥"ति । तथा प्रमाणं द्रव्यादि-|
द्वारकमोऽयमेव तु निक्षिप्यते येन नासमीपस्थं । नान्यस्तमनुगम्यते नानुगमो नयमतविहीनः ॥१॥ २ पविधनानि भावे क्षायोपशमके श्रुतं समवतरति । यद् श्रुतदानावरणक्षयोपशम तकत् सर्वम् ॥१॥
अनुक्रम
+SAS
॥४॥
For P
an
उपक्रम-आदि द्वाराणि, 'स्थान' अध्ययनस्य अनुचिंतनम्
~18~