________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१], उद्देशक [-], मूलं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक
योगो-व्यापारस्तेन सम्बन्धो वा सोऽणुयोगोऽनुयोगो बेति, आह च-"अहवा जमस्थओ थोवपच्छभावेहि सुयमणुं तस्स । अभिधेये वावारो जोगो तेणं च संबंधो ॥१॥" ति, तस्य द्वाराणीव द्वाराणि-तत्वेशमुखानि, एकस्थानका-18 ध्ययनपुरस्यार्थाधिगमोपाया इत्यर्थः, नगरदृष्टान्तश्चात्र, यथा हि अकृतद्वार नगरमनगरमेव भवति, कृतैकद्वारमपि दुर-| धिगम कार्यातिपत्तये च, चतुर्मूलद्वारं तु प्रतिद्वारानुगतं सुखाधिगम कार्यानतिपत्तये च, एवमेकस्थानकाध्ययनपुरम-1 प्याधिगमोपायद्वारशून्यमशक्याधिगमं भवति, एकद्वारानुगतमपि च दुरधिगर्म, सप्रभेदचतुारानुद्वारानुगतं तु सु. खाधिगममित्यतः फलवान् द्वारोपन्यास इति ५ । तानि च द्वित्रिद्विद्धिभेदानि क्रमेण भवन्तीति तद्भेदाः६ । निरुक्तिस्तु उपक्रमणमुपक्रम इति भावसाधना शास्त्रस्य न्यासदेशसमीपीकरणलक्षणः, उपक्रम्यते वाऽनेन गुरुवाग्योगेनेत्युपक्रम इति करणसाधना, उपक्रम्यतेऽस्मिन्निति वा शिष्यश्रवणभावे सतीत्युपक्रम इत्यधिकरणसाधना, उपक्रम्यतेऽस्मादिति वा विनीतविनेयविनयादित्युपक्रम इत्यपादान इति, एवं निक्षेपणं निक्षिप्यते वाऽनेनास्मिन्नस्मादिति वा निक्षेपो न्यासः स्थापनेति पर्यायाः, एवमनुगमनमनुगमः अनुगम्यतेऽनेनास्मिन्नस्मादिति वाऽनुगमः-सूत्रस्य न्यासानुकूल: परिच्छेदः, एवं नयनं नयः नीयतेऽनेनास्मिन्नस्मादिति वा नया-अनन्तधर्मात्मकस्य वस्तुन एकांशपरिच्छेद इत्यर्थः ७ । अथैपामुपक्रमादिद्वाराणामित्थंक्रमे किं प्रयोजनमिति ?, अत्रोच्यते, न ह्यनुपक्रान्तं सदसमीपीभूतं निक्षिप्यते, नचानि
अनुक्रम
१ अथवा यदर्थतः लोकपवादावाभ्याः सूत्रमणु त । अभिधेये व्यापारी योगस्तेन वा संबन्धः ॥ १॥
wwwwjanmalay
स्थान' एवं 'अंग' पदस्य निक्षेपा:, उपक्रम-आदि द्वाराणि
~17