________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [३], मूलं [९०,गाथा-३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[९०] गाथांक
स्वरूप
श्रीस्थाना- शविशेषवत् तदुद्धिमत्कारणपूर्वकं दृष्ट, यथा घटः, सन्निवेशविशेषवन्तश्च भूभूधरादयः, यश्च बुद्धिमानसावीश्वरो जगत्क- २ स्थानइसूत्र- ति, नैवम्, सन्निवेशविशेषवत्यपि घल्मीके बुद्धिमत्कारणत्वस्यादर्शनादित्यत्र बहु वक्तव्यं तच स्थानान्तरादवसेयमितिकाध्ययने वृत्तिः द्विसद्धयत्वाञ्चन्द्रयोस्तत्परिवारस्यापि द्वित्वमाह-दो कत्तिए'त्यादिना 'दो भावकेऊ' इत्येतदवसानेन अन्धेन, सुगम-18| उद्देशः३
पश्चायं, नवरं वे कृत्तिके नक्षत्रापेक्षया, न तु तारिकापेक्षयेत्येवं सर्वत्रेति, 'कत्तिएत्यादिगाथात्रयेण नक्षत्रसूत्रसचन्हः चन्द्रादित्य ॥७ ॥
कृत्तिकादीनामष्टाविंशतिनक्षत्राणां क्रमेणाझ्यादयोऽष्टाविंशतिरेव देवता भवन्ति, आह च-द्वावनी १ एवं प्रजापती २| नक्षत्रादिसोमौ ३ रुद्रौ ४ अदिती ५ बृहस्पती ६ सप्पा ७ पितरौ ८ भगौ ९ अर्थमणौ १० सवितारी ११ त्वष्टारी १२ वायू १३ | इन्द्रानी १४ मित्रौ १५ इन्द्रौ १६ निती १७ आपः १८ विश्वौ १९ ब्रह्माणी २० विष्णू २१ वसू २२ वरुणौ २३
अजी २४ विवृद्धी २५ प्रन्धान्तरे अहिर्बुनाबुक्ती, पूषणी २६ अश्विनौ २७, यमाविति २८, ग्रन्थान्तरे पुनरश्विनीत हाआरभ्यता एवमुक्ताः, “अश्वियमदहनकमलजशशिशूलभृददितिजीवफणिपितरः योन्यर्यमदिनकृत्यष्ट्रपवनशक्राग्निमि
बाख्याः॥१॥ ऐन्द्रो नितिस्तोयं विश्वो ब्रह्मा हरिर्वसुर्वरुणः । अजपादोऽहिवुनः पूषा चेतीश्वरा भानाम् ॥२॥"| | अङ्गारकादयोऽष्टाशीतिर्ग्रहाः सूत्रसिद्धाः, केवलमस्मदृष्ट पुस्तकेषु केचिदेव यधोकसङ्ख्या संवदतीति सूर्यप्रज्ञप्त्यनुसारेणासाविह संवादनीया, तथाहि तत्सूत्रम्-"तत्थ खलु इमे अट्ठासीई महागहा पन्नत्ता, संजहा-इंगालए १ वियालए २ लोहियक्खे ३ सणिच्छरे ४ आहुणिए ५ पाहुणिए ६ कणे ७ कणए ८ कणकणए ९ कणवियाणए १० कणसंताणए| ११ सोमे १२ सहिए १३ अस्सासणे १४ कज्जोयए १५ कब्बडए १६ अयकरए १७ दुंदुभए १८ संखे १९ संखवण्ये
दीप अनुक्रम [९०-९४]
॥ ७८॥
JERBERIEatarinamaicial
~166~