________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [३], मूलं [८८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
दीप
चेष रुपकूलपवायदे पेव, जंबूमंदर उत्तरेणं एरवए वासे दो पवायदहा पं० बहु० जाव रत्तप्पवायदहे घेव रत्तावइपवायरहे चेच, जंबूमंदरदाहिणेणं भरहे वासे दो महानईओ पं. बहु० जाब गंगा चेव सिंधू घेव, एवं जया पथातदहा
एवं गईओ भाणियब्बाओ, जाव एरवए वासे दो महानईओ पं०-बहुसमतुझाओ आव रत्ता चेव रत्तवती चेवा(सू०८८) NI 'जंबू'इत्यादि, इह च हिमवदादिषु षट्सु वर्षधरेषु क्रमेणते पद्मादयः पठेव इदाः, तद्यथा-"पउमे य१ महापउमे २
तिगिंछी ३ केसरी ४ दहे चेव । हरए महपुंडरिए ५ पुंडरीए चेव य ६ दहाओ ॥१॥" हिमवत उपरि बहुमध्यभागे । *पद्मद इति पद्महदनामा इदः, एवं शिखरिण: पीण्डरीकः, तौ च पूर्वापरायती सहस्रं पञ्चशतविस्तृतौ चतुष्कोभी
दशयोजनावगाढी रजतकूली बज्रमयपाषाणी तपनीयतलौ सुवर्णमध्यरजतमणिवालुको चतुर्दशमणिसोपानी शुभा-1
वतारी तोरणध्वजच्छत्रादिविभूषिती नीलोपलपुण्डरीकादिचिती विचित्रशकुनिमत्स्यविचरिती षट्पदपटलोपभोग्या-12 पाविति । 'तस्थ णं'ति, तयोः-महाहूदयोद्धे देवते परिवसतः, पद्महदे श्रीः पौण्डरीके लक्ष्मीः , ते च भवनपतिनिका
याभ्यन्तरभूते, पल्योपमस्थितिकत्वाद्, व्यन्तरदेवीनां हि पल्योपमा मेवायुरुत्कर्षतोऽपि भवति, भवनपतिदेवीनां सूत्कपतोऽर्द्धपश्चमपस्योपमान्यायुर्भवतीति, आह च--"अडुड अद्धपंचम पलिओवम असुरजुयलदेवीणं । सेस
१पयो महापाच विगिच्छी केशरी हदथैव । हदो महापुण्डरीकः पुण्डरीकश्चैव च हृदाः ॥ १॥ शिखरिपर्वतस्योपरि बहुमध्यभागे हवः प्र. अधिकम् ।। MI- निर्गलकेवलालोकालोकितत्रिभुवनश्रीजिनराजपरिभाषितानि आ. प्र. अधिकम्, २ सार्थत्रयार्थपंचमपल्यौपमानि असुरयुगलदेवीनां घोषाणां
अनुक्रम
[८८
For Pro
~155~