________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [३], मूलं [८७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
श्रीस्थाना- असूत्रवृत्तिः
प्रत सूत्रांक
॥७०॥
दीप अनुक्रम [८७]
महाहिमवाँल्लध्वपेक्षया, स च दक्षिणतः रुक्मी चोत्तरतः, एवमेष निषधनीलवन्तौ, नवरं एतेषामायामादयो विशेषतः २ स्थानक्षेत्रसमासाद् अवसेयाः, किश्चित्तु तद्गाथाभिरेवोच्यते-पंचसए छब्बीसे छच्च कला वित्थडं भरहवास । दससय बा- काध्ययने वन्नऽहिया वारस य कलाओ हिमवंते ॥१॥ हेमवए पंचहिया इगवीससया उ पंच य कलाओ। दसहियवायालसया दस य
| उद्देशः३ कलाओ महाहिमवे ॥२॥ हरिवासे इगवीसा चुलसीइ सया कला य एका य । सोलससहस्स अ य बायाला दो कला वर्षधराणिसढे ॥३॥ तेत्तीसं च सहस्सा छच्च सया जोयणाण चुलसीया। चउरो य कला सकला महाविदेहस्स विक्खंभो ॥४॥ दिव० जोयणसयमुग्विद्धा कणगमया सिहरिचुल्लहिमवंता । रुप्पिमहाहिमवंता दुसउच्चा रुप्पकणगमया ॥ ५॥ चत्तारि जोयणसए उन्विद्धा णिसढणीलवन्ता य । णिसहो तवणिजमओ वेरुलिओ नीलवंतगिरी ॥६॥ उस्सेहचउम्भागो ओगाहो पायसो नगवराणं । वट्टपरिही उ तिउणो किंचूणछभायजुत्तो य ॥ ७॥ त्ति, चतुरस्रपरिधिस्तु आयामविष्कम्भद्विगुण इति । 'जंबू' इत्यादि 'दो वट्टवेयड्डपब्बयत्ति, द्वौ वृत्ती पल्याकारत्वाद् वैताड्यौ नामतः तौ च तौ पर्वतौ चेति वि
षड्विंशसधिकानि पंच शतानि षट् च कला शिस्तूतं भरतक्षेत्र । द्विपंचाशदधिकानि दश शतानि द्वादश च कला हिमवतः ॥१॥ हैमवते पंचाधिकान्येकविंशतिशतानि पंच च कलाः । दशाधिकानि द्विचत्वारिंशपछत्तानि दश च कलाः महाहिमवति ॥ २॥ हरिवर्षे एकविंशत्यधिकानि चतुरशीतिः शतानि कला का षोडासहस्रामि अशताधिकानि द्विचत्वारिंशत् द्वे च कड़े निषधे ॥३॥ त्रयस्त्रिंशत्सहझाशि षट्चातानि चतुरशीखपिकानि योजनानां । बत्तखश्च कलाः सकलाः महाविदेहस्य विष्कम्भः ॥ ४ ॥ यातयोजनोचौ कनकमयी शिखरिचाहहिमवन्ती । रुक्मिमहाहिमवन्तो द्विशतोचौ रूप्यकनकमयौ ॥ ५ ॥ योजनचतुःशतोचौ | IDI७०॥ | निषधनीलवन्ती निषधस्तपनीयमयो बैंहयों नीलवान् गिरिः ॥६॥ इत्सेधचतुर्भागोऽवगाहः प्रायशो नगवराणां । वृत्तपरिरयस्त्रिगुणः किंचिवूनषड्भागयुक्त इति ॥७॥
-~150