________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [३], मूलं [८७] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
दीप अनुक्रम [८७]
यस्स दाहिणणे चुहिमवते वासहरपब्वए दो कूडा पं० २०-बहुसमतुल्ला जाब विक्वंभुगत्तसंठाणपरिणाहेणं, तं०
-युलहिमवंतकूडे चेव वेसमणकूछे चेव, जंबूमंदरदाहिणेणं महाहिमवंते वासहरपब्धए दो कूडा पं० २०-बहुसम जाव महाहिमवन्तकूडे चेव बेरुलियकूडे घेव, एवं निसढे वासहरपबए दो कूडा पं० सं०-बहुसमा० जाब निसढको घेव रुयगप्पभे चेव । जंयूमंदर० उत्तरेणं नीलवंते वासहरपब्वए दो कूडा पं० त०-बहुसम० जाव तं०-नीलवंतकूड़े व उवदसणकूडे घेव, एवं रुप्पिमि वासहरपव्वए दो कूडा पं० बहुसम० जान तं०-कप्पिकूडे घेव मणिकंधणकूड़े
चेव, एवं सिहरिगि वासहरपब्बते दो कूडा पं० त०-बहुसम० जाव तं०-सिहरिकूडे चेव तिर्गिछिकूडे पेव (सू०८७) 'जंबू' इत्यादि, वर्ष-क्षेत्रविशेष धारयतो-व्यवस्थापयत इति वर्षधरौ 'चुल्लो त्ति महदपेक्षया लघुहिमवान् चुल्लहिमवान् भरतानन्तरः, शिखरी पुनर्यत्परमैरवतम् , तौ च पूर्यापरतो लवणसमुद्रावबद्धावायामतश्च 'चउवीस |
सहस्साई णव य सए जोयणाण वत्तीसे । चुलहिमवंतजीवा आयामेणं कलद्धं च ॥१॥ २४९३२ एवं शिख४ारिणोऽपि, तथा भरतद्विगुणविस्तारौ योजनशतोच्छ्रायौ पञ्चविंशतियोजनावगाडी आयतचतुरनसंस्थानसंस्थिती, परि-| Gणाहस्तु तयोः पणयालीस सहस्सा सयमेगं नव य बारस कलाओ । अद्धं कलाएँ हिमवंतपरिरओ सिहरिणो चेव ॥१॥ ति,४५१०९एवं मिति यथा हिमवच्छिखरिणी 'जंबुद्दी'त्यादिनाऽभिलापेनोक्तो एवं महाहिमवदादयोऽपीति, तत्र
चनुर्विशतिः सहस्त्राणि नव व शतानि द्वात्रिंशब योजनाना चाहिमगंधीवाऽऽयामेन कलाई च. २४९३२३ हि जीवा. २ पंचचत्वारिंशत्सहस्राणि एक शतं नवाधिकं द्वादया व कलाः । कलाया अर्दै च हिमवत्परिरयः शिखरिणथैव ॥ १॥ हि• परि० ४५१०९-१३ 2.
wwwwjanmalay
~149~