________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१], उद्देशक [-], मूलं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
C
प्रत
श्रीस्थाना- लसूत्रवृत्तिः
१ स्थानाध्ययने फलादिद्वाराणि
सूत्रांक
॥२
॥
क्षायिकादिको भावो मङ्गलं, यत उक्तम्-'नोआर्गमओ भावो सुविसुद्धो खाइयाइओ" ति, अधवा षष्ठाध्ययनादिसूत्रं 'छहिं ठाणेहिं संपन्ने अणगारे अरहई गणं धरित्तए' इत्यादि, अनगारस्य परमेष्ठिपञ्चकान्तर्गतत्वेन मङ्गलत्वात्, सूत्रा- भिधेयानां वा गणधरस्थानानां क्षायोपशमिकादिभावरूपतया मङ्गलत्वादिति, अन्तमङ्गलं तु दशमाध्ययनस्यान्तसूत्रं 'दसगुणलुक्खा पोग्गला अणंता पण्णत्ते' तीहानन्तशब्दस्य वृद्धिशब्दवन्मङ्गलत्वादिति, सर्वमेव वा शाख मङ्गलं, नि-15 जेरार्थत्वात्, तपोवत्, मङ्गलभूतस्यापि शास्त्रस्य यो मङ्गलस्वानुवादः स शिष्यमतिमङ्गलत्वपरिग्रहार्थ, मङ्गलतया हि परिगृहीतं शाखें मङ्गल स्याद्, यथा साधुः, इत्यलं प्रसनेनेति, इह च शास्त्रस्य मङ्गलादि निरूपितमपि तदनुयोगस्य | द्रष्टव्यम्, तयोः कथञ्चिदभेदादिति । अथेदानी समुदायार्थश्चिन्त्यते-तत्र स्थानाङ्गमित्येतच्छास्त्रनाम, नाम च यथार्थादिभेदात् त्रिविधं, तद्यथा-यथार्थमयथार्थमर्थशून्यं च, तत्र यथार्थं प्रदीपादि, अयथार्थ पलाशादि, अर्थशून्यं | डित्यादि, तत्र यथार्थ शाखाभिधानमिष्यते, तत्रैव समुदायार्थपरिसमाप्तेः, यत एवमतस्तन्निरूप्यते-तत्र च स्थानमङ्गं चेति पदद्वयं निक्षेपणीयमिति, तत्र स्थानं नामस्थापनादिभेदात् पञ्चदशधा, यदाह-"नामंठवणादविएखेती उद्दु उर्वरती वसही । समपैरंगहजोहे" अचेलंगणणसंधणाभावे ॥१॥त्ति, तत्र स्थानमिति नामैव नामस्थानं, यस्य वा सचेतनस्याचेतनस्य वा स्थानमिति नाम क्रियते तद्वस्तु नाम्ना स्थान नामस्थानमित्युच्यते, तथा स्थाप्यत इति स्थापना-अक्षादिः, सा च स्थानाभिप्रायेण स्थाप्यमाना स्थानमप्यभिधीयते, ततः स्थापनैव स्थानं स्थापनास्थानं, तथा
१नोमागमतो भावः सुविशुद्धः क्षाविकादिकः । २ कथंचि दा.प्र.३ अपिना अभ्यव्यपदेशा अपि.
SC-SECX
अनुक्रम
ANCECX
ॐ+
फलादिद्वारस्य निरूपणं, मंगल-निरुपणं, 'स्थान' एवं 'अंग' पदस्य निरुपणं
~14~