________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [३], मूलं [८१] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [८१]
वितते चैव, तते दुविहे पं० सं०-धणे व झुसिरे चेव, एवं विततेऽवि, णोभाउजसदे दुविहे पं० सं०-भूसणसदे
व नोभूसणसरे घेव, णोभूसणसरे दुविहे पं० सं०-तालसद्दे चेव लत्तिआसरे घेव, दोहि ठाणेहिं सदुप्पाते सिया, तंजहा-साहन्नताण घेव पुग्गलाणं सहुप्पाए सिया भिजताण चेव पोम्गलाणं सदुप्पाए सिया (सू० ८५) अस्य च पूर्वसूत्रेण सहायमभिसम्बन्धः-इहानन्तरोद्देशकान्त्यसूत्रे देवानां शरीरं निरूपितं तद्वांश्च शब्दादिग्राहको भवतीत्यत्र शब्दस्तावन्निरूप्यते, इत्येवंसम्बम्धस्यास्य व्याख्या, सा च सुकरैव, नवरं भाषाशब्दो भाषापर्याप्तिनाम-IA कर्मोदयापादितो जीवशब्दः, इतरस्तु नोभाषाशब्दः १, अक्षरसम्बद्धो-वर्णव्यक्तिमान् नोअक्षरसम्बद्धस्वितर इति २, आतोय-पटहादि तस्य यः शब्दः स तथा, नोआतोद्यशब्दो वंशस्फोटादिरवः ३, ततं यत्तन्त्रीवर्धादिषद्धमातो, तच्च किचिद् धनं यथा पिञ्जनिकादि किञ्चिच्छुपिरं यथा वीणापटहादिकं तजनितः शब्दस्ततो धनः शुपिरति ब्यप| दिश्यते ५, विततं ततविलक्षणं तन्त्र्यादिरहितं तदपि घनं भाणकवत् शुपिरं काहलादिवत् तज्जः शब्दो विततो धनः शुषिरश्चेति, चतुःस्थानके पुनरिदमेवं भणिष्यते-ततं वीणादिकं ज्ञेयं, विततं पटहादिकम् । पनं तु काश्यतालादि, बंशादि शुपिरं मतम् ॥ १ ॥ इति, विवक्षाप्राधान्याच न विरोधो मन्तव्य इति ६, भूपणं नुपूरादि नोभूषणं भूपणाद-1* न्यत् ७, तालो-हस्ततालः, 'लत्तिय'त्ति कंसिकाः, ता हि आतोद्यत्वेन न विवक्षिता इति, अथवा 'लत्तियासः'त्ति पा-18 |णिप्रहारशब्दः ८॥ उक्ताः शब्दभेदाः, इतस्तत्कारणनिरूपणायाह-'दोही'त्यादि, द्वाभ्यां 'स्थानाभ्यां' कारणाभ्यां शब्दोसादः स्याद्-भवेत् ८, 'संहन्यमानानां च सवातमापद्यमानानां सतां कार्यभूतः शब्दोसादः स्यात्, पञ्चम्यर्थे वा
दीप
अनुक्रम
[८१]
wwwjapalitary
~135~