________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [२], मूलं [८०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक [८०]
श्रीस्थाना-निर्जरयत्यपि । देशसर्वाभ्यां सामान्यतः श्रवणायुक्त विशेषविवक्षायां प्रधानत्वाद् देवाना तानाश्रित्य तदाह-'दोही-||२ स्थानगसूत्र- त्यादि, एतदपि विवक्षितशब्दादिविषयापेक्षया सूत्रचतुर्दशकं नेयमिति, देशतः सर्वतो वा । एतेऽनन्तरोता भावाःकाध्ययने वृत्तिः ।शरीर एवं सति सम्भवन्तीति देवाना च प्रधानत्वात् तेषामेव व्यक्तितः शरीरनिरूपणायाह-'मरुए'त्यादि सूत्राष्टक ॥ १२॥ कण्यम्।
कण्ठ्यम् , नवरं, मरुतो देवा लोकान्तिकदेवविशेषाः, यत उक्तम्-"सारस्वता १ दित्य २ वलय ३ रुण ४ गईतोय ५-1 समुद्धात तुषिताऽ व्यावाघ ७ मरुतो ८ऽरिष्ठा ९श्चेति' (तत्त्वा अ०४ सू० २६) ते चैकशरीरिणो विग्रहे कार्मणशरीरत्वात, वैक्रियेतरतदनन्तरं वैक्रियभावाद् द्विशरीरिणः, द्वयोः शरीरयोः समाहारो द्विशरीरं तदस्ति येषां ते तथा, अथवा भवधारणीय- तोऽवधिः मेव यदा तदैकशरीरः यदा तूत्तरवैक्रियमपि तदा द्विशरीराः, किन्नराधास्त्रयो व्यन्तराः, शेषा भवनपतय इति.IC देशसर्वतः परिगणितभेदग्रहणं च भेदान्तरोपलक्षणम्, न तु व्यवच्छेदाध, सर्वजीवानामपि विग्रहे एकशरीरत्वस्यान्यदा द्विश- शब्दाद्याः रीरत्वस्य चोपपद्यमानत्वादिति ८, अत एव सामान्यत आह–'देवा दुबिहे'त्यादि कण्ठयम् , द्विस्थानकस्य द्वितीय ४॥ उद्देशको विवरणतः समाप्तः॥
--- - - - उक्तो द्वितीयोदेशकः, अध तृतीय आरभ्यते, अस्य चानन्तरेण सहायमभिसंबन्धः-अनन्तरोदेशके जीवपदार्थोनेकधोक्तः, अत्र तु तदुपग्राहकपुद्गलजीवधर्मक्षेत्रद्रव्यलक्षणपदार्थप्ररूपणोच्यते इत्येवंसम्बन्धस्यास्वेदमादिमसूत्राष्टकम्
दुविहे सरे पं० सं०-भासासदे चेव णोभासासद्दे चेब, भासासहे दुविद पं० २०-अक्सरसंबद्ध चेव नोअक्सरसंबद्धेव, णोभासासदे दुविहे पन्नते तं०-आउजसदेव णोआउज्जसदेचेव, आउजसद्दे दुविहे पं० २०-तते व
अनुक्रम
[८०]
॥
२
॥
wwwwjaralaya
अत्र द्वितीयो उद्देशकः समाप्तं, तृतीयो उद्देशक: आरब्ध:
~134~