________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [२], मूलं [८०] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
5
प्रत
सूत्रांक
[८०]
दीप
श्रीस्थाना- सुणेइ, तं०-देसेणवि देवे सहाई सुणेति सम्बेणवि देवे सदाई सुणेइ, आव निजरेति १४ । मरुया देवा दुबिहा० ५०० २स्थानसूत्र
.......एगसरीरे चेव विसरीरे चेब, एवं किनरा किंपुरिसा गंधवा णागकुमारा सुवनकुमारा अग्गिकुमारा वायुकुमारा ८, काध्ययने वृत्तिः देवा दुविहा पं० सं०-एगसरीरे चेव निसरीरे चेव । (सू०८०) पिट्ठाणस्स बीजो उसओ समत्तो २-१।
उद्देशः२ ॥६१॥
'दोहीत्यादि सूत्रचतुष्टयं, द्वाभ्यां 'स्थानाभ्यां प्रकाराभ्यामात्मगताभ्यामात्मा-जीवोऽधोलोकं जानात्यवधिज्ञानेन | समुद्धात पश्यत्यवधिदर्शनेन 'समवहतेन' वैक्रियसमुद्घातगतेनात्मना-स्वभावेन, समुद्घातान्तरगतेन वा, असमवहतेन विक्रियेतरवन्यथेति, एतदेव व्याख्याति-आहोही'त्यादि यसकारोऽवधिरस्येति यथावधिः, आदिदीर्घत्वं प्राकृतत्वात्, परमा-लातोऽवधिः वाऽधोवय॑वधिर्यस्य सोऽधोऽवधिरात्मा-नियतक्षेत्रविषयावधिज्ञानी स कदाचित् समवहतेन कदाचिदन्यथेति सम- देशसर्वतः
वहतासमवहतेनेति, "एवं'मित्यादि, 'एवं मिति यथाऽधोलोकः समवहतासमवहतप्रकाराभ्यामवधेविषयतयोक्त एवं शब्दाद्याः &ातियग्लोकादयोऽपीति, सुगमानि च तिर्यग्लोकोर्द्धलोककेवलकल्पसूत्राणि, नवरं केवला-परिपूर्णः स चासी वका
येसामथ्यात् कल्पश्च केवलज्ञानमिव वा परिपूर्णतयेति केवलकल्पः, अथवा केवलकल्पः समयभाषया परिपूर्णस्तं 'लोकं चतुर्दशरज्ज्वात्मकमिति ॥ वैक्रियसमुद्घातानन्तरं वैक्रियं शरीरं भवतीति वैक्रियशरीरमाश्रित्याधोलोकादिज्ञाने प्रका-18
रद्वयमाह–'दोही त्यादि सूत्रचतुष्टयं कण्ठयम् , नवरं 'विउब्धिएणं'ति कृतवैक्रियशरीरेणेति । ज्ञानाधिकार एवेदकामपरमाह-दोहीत्यादि पञ्चसूत्री, द्वाभ्यां 'स्थानाभ्यां प्रकाराभ्यां 'देसेणवित्ति देशेन च शृणोत्येकेन श्रोत्रेणक-12
श्रोत्रोपघाते सति, सर्वेण याऽनुपहतश्रोत्रेन्द्रियो, यो वा सम्भिन्नश्रोतोऽभिधानलब्धियुक्तः स सर्वेरिन्द्रियैः शृणो
अनुक्रम
[८०]
45455
wwwwjagalan
~132~