________________
आगम
(०३)
प्रत
सूत्रांक
[ ७८ ]
दीप
अनुक्रम [ ७८ ]
[भाग-5] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:)
स्थान [२], उद्देशक [२], मूलं [ ७८ ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित .... आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
वा उबवणेज्जा से चैव णं से नेरइए गरइयत्तं विप्पजह्माणे मणुस्सत्ताए वा पंचेंदियतिरिक्त्रजोगियत्ताए वा गा एवं असुरकुमारावि णवरं, से चेव णं से असुरकुमारे असुरकुमारतं विप्पजहमाणे मणुस्सत्ताए वा तिरिक्खजोयित्ताए वा गच्छा एवं सव्वदेवा, पुढविकाइया दुगतिया दुयागतिया पं० तं० पुढविकाइए पुढविकाइएस उववमाणे पुढविकाइएहिंतो वा णोपुढविकाइएदितो वा उबवजेचा से चैव णं से पुढविकाइए पुढविकाइयत्तं विप्पजहमाणे पुढविकाइयत्ताए वा गोपुढविकाइयत्ताए वा गच्छेजा, एवं जाव मणुस्सा ॥ ( सू० ७८ )
दण्डकः कण्ठ्यो, नवरं नैरयिका - नारका द्वयोः मनुष्यगतितिर्यग्गतिलक्षणयोर्गत्योरधिकरणभूतयोर्गतिर्येषां ते तथा, द्वाभ्यामेताभ्यामेवावधिभूताभ्यामागतिः - आगमनं येषां ते तथा, उदितनारकायुर्नारक एव व्यपदिश्यते, अत उच्यते 'णेरइए णेरइएसु'त्ति, नारकेषु मध्ये इत्यर्थः, इह चोदेशक्रमव्यत्ययात् प्रथमवाक्येनागतिरुक्ता, 'से चेव णं सेत्ति यो मानुषत्वादितो नरकं गतः स एवासौ नारको नान्यः, अनेनैकान्तानित्यत्वं निरस्तमिति, 'विष्पजहमाणे 'ति विप्रजहन्परित्यजन् इह च भूतभावतया नारकव्यपदेशः, अनेन वाक्येन गतिरुक्का, इत्थं च व्याख्यानं 'तेजस्कायिका व्यागतयस्तिर्यमनुष्यापेक्षया एकगतयस्तिर्यगपेक्षयेति वाक्यमुपजीव्येति, 'एवं असुरकुमारावित्ति, नारकवद्वक्तव्या इत्यर्थः, 'नवरं 'ति केवलमयं विशेष:- तिर्यक्षु न पञ्चेन्द्रियेष्वेवोसद्यन्ते पृथिव्यादिष्वपि तदुत्पत्तेरित्यतः सामान्यत आह- 'से चैव णं से इत्यादि जान तिरिक्खजोणियत्ताए वा गच्छेज'त्ति, 'एवं सव्वदेव'त्ति असुरवत् द्वादशापि दण्डकदेवपदानि वाच्यानि तेषामप्येकेन्द्रियेषूपत्तेरिति । 'णोपुढविकाइएहिंतो'त्ति अनेन पृथ्वीकायिकनिषेधद्वारेणाप्कायिका
For Personal & Private Use Only
~ 127 ~