________________
आगम
(०३)
प्रत
सूत्रांक
[७३]
दीप
अनुक्रम [62]
[भाग-5] "स्थान" - अंगसूत्र - ३ ( मूलं + वृत्तिः)
उद्देशक [1]. मूलं (७३)
स्थान [२], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र - [०३], अंग सूत्र - [०३ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
श्रीस्थाना
ङ्गसूत्र
वृत्तिः
॥ ५४ ॥
शरीरादिपर्याप्तिषु 'सिय आहारए सिय अणाहारए'ति शेषाः पुनरसङ्ख्यातसमया अन्तर्मुहूर्त्तेन निर्वर्त्यन्त इति, अपर्याप्तकास्तु उच्छ्रासपर्याया अपर्याप्ता एव म्रियन्ते, न तु शरीरेन्द्रियपर्याप्तिभ्यां, यस्मादागामिभवायुष्कं बा त्रियन्ते तच शरीरेन्द्रियादिपर्याया पर्याप्तैरेव वध्यत इति । 'एवमिति पूर्ववदेवेति । 'दुविहा पुढवी' त्यादिषट्सूत्री, | परिणताः - स्वकाय पर काय शस्त्रादिना परिणामान्तरमापादिताः, अचित्तीभूता इत्यर्थः, तत्र द्रव्यतः क्षत्रीदिना मिश्रेण | द्रव्येण कालतः पौरुष्यादिना [मिश्रेण] कालेन भावतो वर्णगन्धरसस्पर्शान्यथात्वेन परिणताः क्षेत्रतस्तु 'जोयेंणसयं तु गंता अणहारेण तु भंडसंकंती | वायागणिधूमेण य विद्धत्थं होइ ठोणाइ ॥ १ ॥ हरियाल मणोसिल पिप्पली य खज्जूर | मुद्दिया अभया । आइनमणाइन्ना तेऽवि हु एमेव णायव्वा ॥ २ ॥ आरुहणे ओरुहणे णिसियण गोणाइणं च गाउम्हा । भूमाहारच्छेदे उवकमेणेव परिणामो ॥ ३ ॥” 'अणहारेणं' ति स्वदेशजाहाराभावेनेति, 'भंडसंकंती'ति भाजनाद् भाजनान्तरसङ्कान्त्या, खर्जूरादयोऽनाचरिताः अभयादयस्तु आचरिता इति परिणामान्तरेऽपि पृथिवीकायिका एव ते, केवलमचेतना इति कथमन्यथाऽचेतन पृथिवी कायपिण्डप्रयोजनाभिधानमिदं स्यात्, यथा--'घट्टगडगलगलेवो एमादि पयोयणं बहुहा' इति । 'एव' मित्यादि प्रागिव, तदेवं पञ्चैतानि सूत्राणि । द्रवन्ति गच्छन्ति विचित्रपर्यायानिति द्रव्याणि - जीवपुद्गलरूपाणि तानि च विवक्षितपरिणामत्यागेन परिणामान्तरापन्नानि परिणतानि विवक्षितपरिणामवन्त्येव, अप१ क्षेत्रादिना प्र. २ योजनातं तु गत्वाऽनाहारेण भण्डारा वृन्ताकधूमेन व विध्वस्तं भवति लवणादि ॥ १ ॥ हरितालमनःशिले पिप्पली च खजूरः मुद्रिकाऽभया । आचोणी अनावस्तेऽपि एवमेव ज्ञातव्याः ॥ २॥ आरोहेऽवरोहे निषीदनं गवादीनां च गात्रोमा भौमाहारव्यवच्छेदे उपक्रनेनैव परिणामः ॥३॥
Educatonintamannal
For Personal & Pre Use Only
~
~118~
२ स्थान
काध्ययने उद्देशः १ पृथव्यादी
नां परिणामेतरी
॥ ५४ ॥