________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [१], मूलं [७२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
K
प्रत सूत्रांक [७२]
श्रीस्थानाइसूत्रवृत्तिः
धर्मसंयमौ
॥ ५२ ।।
दीप अनुक्रम [७२]
यरागसंजमे दुविहे पं० सं०-सर्वबुद्धछउमत्थखीणकसाय० बुद्धबोहियछउमस्थ, सर्ययुगछउमस्थ दुविहे ५०० २ स्थान
-पढमसमय० अपढमसमय०, अहवा चरिमसमय अपरिमसमय, बुद्धबोहियछउमरथखीण. दुविहे पं० त०- काध्ययने पढमसमय अपढमसमय०, अहवा परिमसमय अचरिमसमय, केवलिखीणकसायवीतरागसंजमे दुविहे पं०
उद्देशः १ सजोगिकेवलिखीणकसाय अजोगिकेवलिखीणकसायवीयराग०, सजोगिकेवलिखीणकसायसंजमे दुविहे पं० सं०-पढ़मसमय अपढमसमय०, अहवा परिमसमय अचरिमसमय०, अजोगिकेवलिखीणकसाय. संजमे दुविहे पं० २०
पढमसमव० अपढमसमय अइवा चरिमसमय० अथरिमसमय० ॥ (सू०७२) दुर्गतौ प्रपततो जीवानं रुणद्धि सुगतौ च तान् धारयतीति धर्मः श्रुतं-द्वादशाङ्गं तदेव धर्मः श्रुतधर्मः, चर्यते-आसेव्यते। यत् तेन वा चर्यते-गम्बते मोक्ष इति चरित्रं-मूलोत्तरगुणकलापस्तदेव धर्मश्चारित्रधर्म इति । 'सुयधम्मे' इत्यादि, सूज्यन्ते सूच्यन्ते वाऽर्था अनेनेति सूत्रम्, सुस्थितत्वेन व्यापित्वेन च सुष्कृतत्वाद्वा सूक्तं, सुप्तमिव वा सुप्तम् , अव्याख्यानेनाप्रबुद्धावस्थत्वादिति, भाष्यवचनं त्वेवं-“सिञ्चति खरइ जमत्थं तम्हा सुत्तं निरुत्तविहिणा वा । सूएइ सवति सुबह सिब्वइ सरए व जेणऽत्थं ॥१॥ अविवरियं सुत्तपि व सुडियवावित्तओ सुवुत्त"त्ति ॥ अर्यतेऽधिगम्यतेऽर्थ्यते वा याच्यते बुभुत्सुभिरित्यर्थो-व्याख्यानमिति, आह च-"जो सुत्ताभिप्याओ सो अस्थो अजए य जम्हत्ति" 'चरित्तेत्यादि,
१ पतको रक्षति सुगतौ च धत्ते इति. २ सिश्चति क्षरति यस्मादर्थ तस्मात्सूत्र निरुतविधिना वा । सूचयति श्रवति भूयते तिच्यते स्मयते या वेनार्थः ॥१॥ अविकृतं सुप्तमिव मुस्थितन्यापित्वात् सूज मिति. ३ यः मूत्राभिप्रायः सोऽर्थोऽयते च यस्मादिति ।
CHOCOM
XII५२॥
धर्मानाम् द्विविधा: भेदा:, संयमानाम् द्विविधा: भेदा:,
~114~