________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [१], मूलं [७१] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [७१]
वृत्तिः
दीप अनुक्रम
श्रीस्थाना
दावलज्ञानं तत्तथा व्यपदिश्यत इति । 'ओहिनाणे इत्यादि, 'भवपच्चइए'त्ति क्षयोपशमनिमित्तत्वेऽप्यस्य क्षयोपशमस्यापि र स्थानसूत्र- भवप्रत्ययत्वेन तत्राधान्येन भव एवं प्रत्ययो यस्य तद्भवप्रत्ययमिति ब्यपदिश्यत इति, इदमेव भाष्यकारेण साक्षेपप- काध्ययने
|रिहारमुक्तं, तत्राक्षेपः-"ओही खओवसमिए भावे भणितो भवो तहोदइए । तो किह भवपञ्चइओ वोत्तुं जुत्तोऽवही|8| दोण्हं ॥१॥" (दोण्ह )ति देवनारकयोः, अत्र परिहारः-सोऽवि हु खओवसमिओ किन्तु स एव उ खओवसम- प्रत्यक्षपरोलाभो । तंमि सइ होइऽवस्सं भण्णइ भवपञ्चओ तो सो ॥१॥" यतः-"उदयक्खयखओवसमोवसमावि अजं च 3
क्षज्ञाने कम्मुणो भणिया। दव्वं खेत्तं कालं भवं च भावं च संपप ॥१॥"त्ति, तथा तदावरणस्य क्षयोपशमे भवं क्षायोप-टू |शमिकमिति । 'मणपज्जवेत्यादि, ऋञ्ची-सामान्यग्राहिणी मतिः ऋजुमतिः-घटोऽनेन चिन्तित इत्यध्यवसायनिवन्धन मनोद्रव्यपरिच्छित्तिरित्यर्थः, विपुला-विशेषग्राहिणी मतिर्विपुलमतिः-घटोऽनेन चिन्तितः स च सौवर्णः पाटलिपुत्रि-13 कोऽद्यतनो महानित्याद्यध्यवसायहेतुभूता मनोद्रव्यविज्ञप्तिरिति, आह च-"रिर्जु सामण्णं तम्मत्तगाहिणी रिजुमती मणोनाणं । पायं विसेसविमुहं घडमेत्तं चिंतितं मुणइ ॥१॥ विउलं वत्थुविसेसणमाणं तग्गाहिणी मती विउला। चिंतियमणुसरइ घर्ड पसंगओ पज्जयसएहिं ॥२॥" 'आभिणियोहिए'इत्यादि, श्रुतं कर्मतापन्नं निश्रितम्-आ-13
अवधिः झायोपशमके भावे भणितो भवसायौदयिके । ततः कथं भवप्रत्यधिको अक्तुं युजोऽवधियोः। ॥१॥ २ सोऽपि क्षायोपशामिकः किन्तु स एवंद तुक्षयोपशामलामः । तस्मिन् सति भवखवयं मप्यते भवप्रत्यविस्ततः ।।१॥३ उदयक्षपक्षयोपशमोपशमा यच्च कर्मगो भनिताः । द्रव्यं क्षेत्र काल भवं च भावंच ॥५०॥
वाय॥१॥४जु:सामान्यं तन्मात्राहिणी ऋजमतिमनोहानम् । प्रायो विशेष विमलंघटमात्र चिन्तितं जानाति ॥१॥विपुलं वस्तुविशेषणमान ताहिणीला मितिः विपुला । चिन्तितमनुस्मरति घटं प्रसारतः पर्यायशतः ॥ २॥
[७१]
CAMEducatihtamaan
For
Pro
प्रत्यक्ष एवं परोक्ष ज्ञानम्
~110~