________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [१], मूलं [७१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[७१]
दीप अनुक्रम
वर्तते इन्द्रियमनोनिरपेक्षत्वेन तत्प्रत्यक्षम्-अव्यवहितत्वेनार्थसाक्षात्करणदक्षमिति, आह च-"अक्खो जीवो अत्थब्वावणभोयणगुणण्णिओ जेण । तं पइ घट्ट नाणं जं पञ्चक्खं तमिह तिविहं ॥१॥"ति, परेभ्या-अक्षापेक्षया पुद्गल-12 मयत्वेन द्रव्येन्द्रियमनोभ्योऽक्षस्य-जीवस्य यत्तसरोक्षं निरुक्तवशादिति, आह च-'अक्खैस्स पोग्गलकया ज दधिदियमणा परा तेण । तेहितो जं नाणं परोक्खमिह तमणुमाणं व ॥१॥"त्ति, अथवा परैरुक्षा-सम्बन्धनं जन्यजनक-1 |भावलक्षणमस्येति परोक्षम्-इन्द्रियमनोव्यवधानेनात्मनोऽर्थप्रत्यायकमसाक्षात्कारीत्यर्थः ।। 'पञ्चक्खे'त्यादि, केवलम्एकं ज्ञानं केवल ज्ञानं तदन्यन्नोकेवलज्ञानम्-अवधिमनःपर्यायलक्षणमिति । 'केवले'त्यादि, 'भवत्थकेवलनाणे चेवत्ति भवस्थस्य केवलज्ञानं यत्तत्तथा, एवमितरदपि, 'भवत्थेत्यादि, सह योगैः-कायव्यापारादिभिर्यः स सयोगी इनसमासान्तत्वात् स चासौ भवस्थश्च तस्य केवल ज्ञानमिति विग्रहः, न सन्ति योगा यस्य स न योगीति वा योऽसावयोगी-शैलेशीकरणव्यवस्थितः, शेषं तथैव, 'सयोगी'त्यादि, प्रथमः समयः सयोगित्वे यस्य स तथा, एवमप्रथमो-धादिसमयो| यस्य स तथा, शेषं तथैव, 'अथवेत्यादि, चरम:-अन्त्यः समयो यस्य सयोग्यवस्थायाः स तथा, शेष तथैव, 'एवं मिति |सयोगिसूत्रवत्प्रथमाप्रथमचरमाचरमविशेषणयुक्तमयोगिसूत्रमपि वाच्यमिति, 'सिद्धेत्यादि, अनन्तरसिद्धो यः सम्पति स-1 मये सिद्धः, स चैकोऽनेको वा, तथा परम्परसिद्धो यस्य ध्यादयः समयाः सिद्धस्य सोऽप्येकोऽनेको वेति, तेषां यत्के
१ अक्षो जीयोऽव्यापनभोजनगुणान्वितो येन । तं प्रति चर्त्तते ज्ञान यत् प्रत्यक्ष लविङ त्रिविधम् ॥१॥ २ अक्षान पुगलमयानि महम्मेन्द्रियमनांसि पराणि कान । तेभ्यो यत्, ज्ञानं परोक्षमिह तदनुमान मिय ॥१॥ ३ पोमगलमया प्र.
[७१]
wwwjanwaitary
प्रत्यक्ष एवं परोक्ष ज्ञानम्
~109~