________________
आगम
(०२)
प्रत
सूत्रांक
|||||
दीप
अनुक्रम
[६३१-१]
[भाग-4] “सूत्रकृत्” – अंगसूत्र - २ (मूलं + निर्युक्तिः + वृत्तिः) श्रुतस्कंध [१.], अध्ययन [ १६ ], उद्देशक [-], मूलं [१], निर्युक्ति: [१४१]
तसिंस्ततो वा विरत इति, तथा सम्यगितः समितः ईर्यासमित्यादिभिः पञ्चभिः समितिभिः समित इत्यर्थः, तथा सह हितेनपरमार्थभूतेन वर्तत इति सहितः, यदिवा सहितो युक्तो ज्ञानादिभिः तथा 'सदा' सर्वकालं 'यतः' प्रयतः सत्संयमानुष्ठाने, तदनुष्ठानमपि न कपायैनिंः सारीकुर्यादित्याह- कस्यचिदप्यपकारिणोऽपि न क्रुध्येत आकुष्टः सन्न क्रोधवशगो भूयात्, नापि |मानी भवेदुष्कृष्टतपोयुक्तोऽपि न गर्व विदध्यात् तथा चोक्तम्- "जैइ सोऽवि निजरमओ पडिसिद्धो अट्टमाणमहणेहिं । अवसेस | मयट्ठाणा परिहरियता पयतेणं ॥ १ ॥" अस्य चोपलक्षणार्थवाद्रागोऽपि मायालोभात्मको न विधेय इत्यादिगुणकलितः साधुर्माहन इति निःशङ्कं वाच्य इति ॥ २ ॥ साम्प्रतं श्रमणशब्दस्य प्रवृत्तिनिमित्तमुद्भावयन्नाह -
Education Intional
एत्थवि समणे अणिस्सिए अणियाणे आदाणं च अतिवायं च मुसावायं च बहिद्धं च कोहं च माणं च मायं च लोहं च पिजं च दोसं च इच्चेव जओ जओ आदाणं अपणो पदोसहेऊ ओ ओ आदाणात पुढं पडिविरते पाणाइवाया सिआदंते दविए वोसटुकाए समणेत्ति वि भिक्खू अणुन्नए विणीए नामए दंते दविए वोसट्टकाए संविधुणीय विरू
२ ॥
१ यदि सोऽपि निर्जरामदः प्रतिषिद्धोऽधमानमथनैः अवशेषाणि मदस्थानानि परिहर्तव्यानि प्रयलेन ॥ १ ॥
For Final P
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ....आगमसूत्र - [ ०२], अंग सूत्र [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः
~58~