________________
आगम (०२)
[भाग-4] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [१५], उद्देशक [-], मूलं [८], नियुक्ति: [१३६]
प्रत सूत्रांक ||८||
सूत्रकृताङ्गं 18 कर्म तत् ज्ञपरिज्ञया जानन् प्रत्याख्यानपरिक्षया च तदुपादानं परिहरन् ततखुव्यति, तस्यैवं लोकं कर्म वा जानतो नवानि कर्मा
१५आदाशीलाङ्का- 18 ण्यकुर्वतो निरुद्धाश्रवद्वारस्य विकृष्टतपश्चरणवतः पूर्वसंचितानि कर्माणि त्रुट्यन्ति निवर्तन्ते वा नवं च कर्माकुर्वतोऽशेषकर्मक्षयो भव-18
नीयाध्य तीति ।। ६ । केषाश्चित्सत्यामपि कर्मक्षयानन्तरं मोक्षावाप्ती तथापि खतीर्थनिकारदर्शनतः पुनरपि संसाराभिगमनं भवती(ती) त्तियुतं दमाशयाह-तस्याशेपक्रियारहितस्य योगप्रत्ययाभावास्किमप्यकुर्वतोऽपि 'नवं' प्रत्यय कर्म ज्ञानावरणीयादिकं 'नास्ति' न भवति,
कारणाभावात्कार्याभाव इतिहखा, काभावे च कुतः संसाराभिगमनं ?, कर्मकार्यवात्संसारस्य, तस्य चोपरताशेपद्वन्द्वस्थ खपर॥२५६|M
कल्पनाऽभावाद्रागद्वेपरहिततया खदर्शननिकाराभिनिवेशोऽपि न भवत्येव, स चैतद्गुणोपेतः कर्माष्टप्रकारमपि कारणतस्तद्विपाकतच जानाति, नमनं नाम कर्मनिर्जरणं तब सम्यक् जानाति, यदिवा कर्म जानाति तन्नाम च, अस्य चोपलक्षणार्थखात्तद्भेदांव प्रकृतिस्थित्यनुभावप्रदेशरूपान् सम्यगवबुध्यते, संभावनायां वा नामशब्दः, संभाव्यते चास्य भगवतः कर्मपरिज्ञानं विज्ञाय च। कर्मबन्धं तसंवरणनिर्जरणोपाय चासौ 'महावीरः' कर्मदारणसहिष्णुस्तत्करोति येन कृतेनामिन् संसारोदरे न पुनर्जायते तदभावाच नापि म्रियते, यदिवा-जात्या नारकोऽयं तिर्यग्योनिकोऽयमित्येवं न मीयते-न परिच्छिद्यते, अनेन च कारणाभावासंसाराभावाविर्भावनेन यत्कैबिदुच्यते-'ज्ञानमप्रतिघं यस्य, वैराग्यं च जगत्पतेः । ऐश्वर्य चैव धर्मच, सहसिद्ध चतुष्टयम् | ॥१॥" इत्येतदपि व्युदस्तं भवति, संसारस्वरूपं विज्ञाय तदभावः क्रियते, न पुनः सांसिद्धिकः कश्चिदनादिसिद्धोऽस्ति, तत्प्रतिपा-2 ।।२५६॥ दिकाया युक्तेरसंभवादिति ।। ७॥ किं पुनः कारणमसी न जात्यादिना मीयते इत्याशङ्कयाह-असौ महावीरः परित्यक्ताशेषकर्मा न जात्यादिना 'मीयते' परिच्छिद्यते, न म्रियते वा, जातिजरामरणरोगशोकैर्वा संसारचक्रवाले पर्यटन् न भियते न पूर्यते,
दीप अनुक्रम [६१४]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२, अंग सूत्र-[२] “सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
~434