________________
आगम (०२)
[भाग-4] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [१५], उद्देशक [-], मूलं [४], नियुक्ति: [१३६]
ceoesena
सूत्रकृताङ्गं शीलाङ्काचाय-यत्चियुतं
प्रत सूत्रांक |४||
॥२५५॥
तथ्यं भूतार्थदर्शनम् ॥ १॥" ननु च सर्वजखमन्तरेणापि हेयोपादेयमात्रपरिज्ञानादपि सत्यता भवत्येव, तथा चोक्तम्- "सर्व १५आदापश्यतु वा मा वा, तच्चमिष्टं तु पश्यतु । कीटसंख्यापरिज्ञानं, तस्य नः कोपयुज्यते ? ॥ १॥ इत्याशयाह-'सदा' सर्वकालं.
नीयाध्य. 'सत्येन' अवितथभाषणत्वेन संपन्नोऽसौ' अवितथभाषणलं च सर्वज्ञखे सति भवति, नान्यथा, तथाहि-कीटसंख्यापरिज्ञाना-18 संभवे सर्वत्रापरिज्ञानमाशङ्वत, तथा चोक्तम्-"सदृशे बाधासंभवे तल्लक्षणमेव दृषितं खात्" इति सर्वत्रानाश्वासः, तसात्सर्वज्ञसं 8 तस्य भगवत एष्टव्यम् , अन्यथा तद्वचसः सदा सत्यता न स्यात् , सत्यो वा संयमः सन्तः-प्राणिनस्तेभ्यो हितसाद् अतस्तेन तपःप्रधानेन संयमेन भूतार्थहितकारिणा 'सदा सर्वकालं 'संपन्नों' युक्तः, एतद्गुणसंपन्नश्वासौ 'भूतेषु' जन्तुषु 'मैत्री' तद्रक्षणपरतया भूतदयां 'कल्पयेत्' कुर्यात् , इदमुक्तं भवति–परमार्थतः स सर्वज्ञस्तत्वदर्शितया यो भूतेषु मैत्री कल्पयेत् , तथा चोतम्-[“मातृवत्परदाराणि, परद्रव्याणि लोष्टवत् । ] आत्मवत्सर्वभूतानि, यः पश्यति स पश्यति ॥१॥" ॥३॥ यथा र भूतेषु मैत्री संपूर्णभावमनुभवति तथा दर्शयितुमाह-'भूतैः' स्थावरजङ्गमैः सह 'विरोधं न कुर्यात्' तदुपघातकारिणमारम्भ तद्विरोधकारणं दूरतः परिवर्जयेदित्यर्थः स एषः अनन्तरोक्तो भूताविरोधकारी 'धर्मः' खभावः पुण्याख्यो वा 'बुसीमओ'त्ति तीर्थकृतोऽयं सत्संयमवतो वेति । तथा सत्संयमवान् साधुस्तीर्थकृद्धा 'जगत्' चराचरभूतग्रामाख्यं केवलालोकेन सर्वज्ञप्रणीतागमपरिज्ञानेन वा 'परिज्ञाय सम्पगवबुध्य 'अस्मिन् जगति मौनीन्द्रे वा धर्मे भावनाः पञ्चविंशतिरूपा द्वादशप्रकारा वा या
तथा भूतार्य० प्र०।२नासि चिदपि आदर्श
eceaesekesercemersercedeseserve
दीप अनुक्रम [६१०]
||२५५॥
sea3a93029202
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-०२] "सुत्रकृत् मूलं एवं शिलांकाचार्य-कृत्
~414