________________
आगम (०२)
[भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [२.], अध्ययन [७], उद्देशक [-], मूलं [८१], नियुक्ति: [२०५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
||८१||
दीप अनुक्रम [८०६]
सूत्रकृता वीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ, तिक्तुत्तो आयोहिणं पयाहिणं करिसा वंदर नमसति, बंदि
७नाल
१९ नमसात, वाद- २ श्रुतस्क- त्ता नमंसित्ता एवं बयासी-इच्छामि णं भंते! तुम्भं अंलिए चाउज्जामाओ धम्माओ पंचमहपाइयं सप न्दीयाध्य. न्धे शीला-1
डिकमणं धर्म उपसंपज्जित्ता णं चिहरित्तए, तए णं समणे भगवं महावीरे उदयं एवं ययासी-अहासुई कीयावृत्तिः
देवाणुप्पियामा पडिबंधं करेहि, तए णं से उदए पेढालपुत्ते समणस्स भगवओ महाषीरस्स अंतिए ॥४२५॥
चाउज्जामाओ धम्माओ पंचमहबइयं सपडिकमणं धम्म उघसंपबित्ता णं विहरइ सियेमि ॥ (सूत्रं ८१)। इति नालंदाजं सत्तमं अज्झयणं समत्तं ॥ इति सूयगडांगवीयसुयक्खंधो समतो ।। ग्रंधाग्रं० २१००३
'भगवं च णं उदाहु'रित्यादि गीतमखाम्याह-आयुष्मनुदक! यः खलु श्रमण वा-यथोक्तकारिणं माहनं वा-सहमचर्योपेतं. 18|'परिभाषते' निन्दति मैत्री मन्यमानोऽपि, तथा सम्यय ज्ञानमागम्य तथा दर्शनं चारित्रं च पापानां कर्मणामकरणाय समु-18
त्थितः, स खलु लघुप्रकृप्तिः पण्डितमन्यः 'परलोकस्य' सुगतिलक्षणस तत्कारणस्य वा सत्संयमस्य 'पलिमन्थाय' तहिलोडनाय तद्विघाताय तिष्ठति, यस्तु पुनर्महासत्वो रक्षाकरवद्गम्भीरो न श्रमणादीन् परिभाषते तेषु च परमां मैत्री मन्यते सम्बन्दनज्ञानचारित्राण्यनुगम्य तथा पापानां कर्मणामकरणायोत्थितः स खलु परलोकविशुद्ध्यावतिष्ठते, अनेन च परपरिभाषावनेन | यथावस्थितार्थस्वरूपदर्शनतो गौतमखामिना खौद्धत्यं परिहतं भवति, तदेवं यथावस्थितमर्थ मौतमस्वामिनावगमितोऽप्युदकः ॥४२५॥ पेढालपुत्रो यदा भगवन्तं गौतममनाद्रियमाणो यस्या एवं दिशा प्रादुर्भूतस्तामेव दिशं गमनाय संप्रधारितवान् ॥ तं चैवभिप्रायमुदकं दृष्ट्वा भगवान्गौतमखाम्याह, तद्यथा-आयुष्मचुदक! यः खलु तथाभूतस्य श्रमणख ब्राह्मणस बान्तिके-समीपे एकमपि
~381~