________________
आगम
(०२)
प्रत
सूत्रांक
||८०||
दीप
अनुक्रम
[८०५]
[भाग-4] “सूत्रकृत्” – अंगसूत्र - २ ( मूलं + निर्युक्तिः + वृत्तिः) श्रुतस्कंध [२.], अध्ययन [ ७ ], उद्देशक [-], मूलं [८०], निर्युक्तिः [२०५] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०२], अंग सूत्र- [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः
अणद्वार क्विन्ते जाव ते पाणावि जाव अपि भेदे से णो० ॥ तत्थ ते परेण तस्थावरा पाया जेहिं समणोवासगस्स आयाणसो आमरणंताए० ते तओ आउं विप्पजहंति विप्पजहिता से तत्थ परेक चैव जे तसथावरा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताएं० तेसु पञ्चायति, जेहिं समणोवासगस्स सुपचक्वायं भवइ, ते पाणावि जाव अपि भेदे से णो० ॥ भगवं च णं उदाहण एवं भूयं ण एतं भवं ण एतं भविस्संति जपणं तसा पाणा वोच्छिजिहिंति धावरा पाणा भविस्संति, धावरा पाणावि वोच्छिजिहिंति तसा पाणा भविस्संति, अवोच्छिन्नेहिं तसथावरेहिं पाणेहिं जपणं तुम्भे वा अन्नो बा एवं वदह-स्थि णं से केद परियाए जाव णो णेयाउए भवइ || (सूत्रं ८० ) ॥
|
एवमन्यान्यप्यष्ट सूत्राणि द्रष्टव्यानि सर्वाण्यपि, नवरं तत्र प्रथमे सूत्रे तदेव यद्व्याख्यातं तचैवंभूतं, तद्यथा-गृहीतपरिमाणे | देशे ये सास्ते गृहीत परिमाणदेशस्थास्तेष्वेव त्रसेषूत्पद्यन्ते । तथा द्वितीयं सूत्रं वारादेशवर्तिनस्त्रसाः आरादेशवर्तिषु स्वतवरेत्पद्यन्ते ॥ तृतीये खारादेशवर्तिनसा गृहीतपरिमाणादेशावहियें साः स्थावराच तेषुत्पद्यन्ते । तथा चतुर्थसूत्रं खाराद्देशवर्तिनो ये स्थावरास्ते तदेशवर्तिष्वेव वसेत्पद्यन्ते ॥ पञ्चमं सूत्रं तु आरादेशवर्तिनो ये स्थावरास्ते तद्देशवर्तिष्वेव स्थावरेत्पद्यन्ते ॥ षष्ठं सूत्रं तु परदेशवर्तिनो ये स्थावरास्ते गृहीतपरिमाणस्थे (परदेशवसिं) पु त्रसस्थावरे पुत्पद्यन्ते ।। सप्तमसूत्रं लिदं - परदेशवर्तिनो ये त्रसस्थावरास्ते आराद्देशवर्तिषु त्रसेवृत्पद्यन्ते || अष्टमसूत्रं तु परदेशवर्तिनो ये सस्थावरास्ते आरादेशवर्तिषु स्थावरेवृत्पद्यन्ते ॥ नवमसूत्रं तु परदेशवर्तिनो ये सस्थावरास्ते परदेशवर्तिष्वेव सस्थावरेभूत्पद्यन्ते । एवमनया प्रक्रियया नवापि सूत्राणि भणनी
Education Internation
For Parts Only
~378~
wor