________________
आगम (०२)
[भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [२.], अध्ययन [७], उद्देशक [-], मूलं [७८], नियुक्ति: [२०५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक ||७८||
दीप अनुक्रम [८०३]
सूत्रकृताङ्गे णमिति वाक्यालङ्कार, चशब्दः पुनःशब्दार्थे, पुनरपि भगवान् गौतमखाम्बेवाह-स्खौद्धृत्यपरिहरणार्थमपरानपि तत्स्थविरान् नाळ२ श्रुतस्क- साक्षिणः कर्तुमिदमाह–'निर्ग्रन्धा' युष्मत्स्थविराः खलु प्रष्टव्याः, तद्यथा-आयुष्मन्तो निर्गन्धा! युष्माकमप्येतद्वक्ष्यमाणमभिम- न्दीयाध्य. न्धे शीला- तमाहोखिनेति, अवष्टम्भेन चेदमाह, युष्माकमप्येतदभिप्रेतं यदहं बच्मि, तद्यथा--शान्तिः-उपशमस्तत्प्रधाना एके केचन मनुष्या आवकाकीयावृत्तिः भवन्ति, न नारकतिर्यग्देवाः, किं तर्हि !, मनुष्याः, तेपि नाकर्मभूमिजा नापि म्लेच्छा अनार्या वा, तेयां चार्यदेशोत्पन्नानामु
त्याख्यान
स्य सविष॥ पशमप्रधानानाम् एतद् उक्तपूर्व भवति-अयं व्रतग्रहणविशेषो भवति, तद्यधा-य इमे मुण्डा भूत्वाऽगाराद्-गृहानिर्गत्यानगारता ॥४१॥
। यता प्रतिपन्नाः-प्रबजिता इत्यर्थः, एतेषां चोपर्यामरणान्तं मया दण्डो निक्षिप्त:--परित्यक्तो भवति, इदमुक्तं भवति-कश्चित्तथा-18 विधो मनुष्यो यतीनुद्दिश्य व्रतं गृह्णाति, तद्यथा-न मया यावज्जी यतयो हन्तव्याः, तथा ये चेमेऽगार-गृहवासमावसन्ति तेषां | दण्डो निक्षिप्त इत्येवं केषांचिद् व्रतग्रहणविशेषे व्यवस्थिते सति इदमपदिश्यते-तत्र केचन श्रमणाः प्रबजिताः कियन्तमपि कालं
प्रव्रज्यापर्याय प्रतिपाल्य, तमेव कालविशेष दर्शयति--यावद्वर्षाणि चत्वारि पञ्च वा पड़ दश वा, अख चोपलक्षणार्थत्वादन्योऽपि । 18|| कालविशेष द्रष्टव्यः, तमेवाह-अल्पतरं वा प्रभूततरं वा कालं तथा देशं च 'दूइजित्त'त्ति विहत्य कुतबित्कर्मोदयाचथाविधप-118|| परिणतेरगार-गृहवासं बसेयुः-गृहस्था भवेयुरित्येवंभूतः पर्यायः किं संभाव्यते । उत नेत्येवं पृष्टा निर्ग्रन्थाः प्रत्यूचुः-हन्त गृह-1%
वासं ब्रजेयुः, तस्य च यतिवधगृहीतव्रतस्य तं गृहस्वं व्यापादयतः किं व्रतभङ्गो भवेदुत नेति', आहुर्नेति, एवमेव श्रमणोपासक-8॥११॥
स्वापि त्रसेषु दण्डो निक्षिप्तो न स्थावरेविति, अतस्त्रसं स्थावरपर्यायापन व्यापादयतस्तत्प्रत्याख्यानभको न भवतीति ॥ साम्प्रतं ॥ पुनरपि पयोयापजस्थान्यथात्वं दर्शयितुं द्वितीयं दृष्टान्तं प्रत्याख्यातृविषयगतं दर्शयितुकाम आह-भगवानेव गौतमस्खाम्याह,
~367~