________________
आगम (०२)
[भाग-4] “सूत्रकृत्” - अगसूत्र-२ (मूल+नियुक्ति :+वृत्ति :)
श्रुतस्कंध [२.], अध्ययन [७], उद्देशक -1, मूलं [गाथा-५५...], नियुक्ति: २०३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक ||५५||
दीप अनुक्रम [७९२]
सूत्रकृताङ्गे पडिसेहणगारस्सा इस्थिसहेण व अलसहो । रायगिहे नयरंमी नालंदा होइ बाहिरिया ॥२०३॥
७नाल२ श्रुतस्क- नालंदाए समिवे मणोरहे भासि इंदभूणा उ । अज्झयणं उदगस्स उ एयं नालंदाजंतु ॥ २०४॥
न्दीयाध्य. न्धे शीला- तत्र अमानोनाः प्रतिषेधवाचकाः, तद्यथा-अगौः अघट इत्याद्यकार: प्रायो द्रव्यस्यैव प्रतिपेधवाचीत्यलंदानेन सहास्य प्रयोकीयावृत्तिः ।
गाभावः, माकारस्त्वनागतक्रियाया निषेधं विधत्ते, तद्यथा-मा का स्तमकार्य मा मंस्थाः संस्था नो युष्मदधिष्ठितदिगेव वीता॥४०६॥
येत्यादि, नोकारस्तु देशनिषेधे सर्वनिषेधे च वर्चते, तद्यथा-नो घटो घटैकदेशो घटैकदेशनिषेधेन, तथा हास्यादयो नोकषायाः
कषायमोहनीयैकदेशभूताः, नकारस्तु समस्तद्रव्यक्रियाप्रतिषेधाभिधायी, तद्यथा-न द्रव्यं न कर्म न गुणोऽभावः, तथा नाकार्ष ९ 18न करोमि न करिष्यामीत्यादि, तथाऽन्यैरप्युक्तं-"न याति न च तत्रासीदस्ति पश्चानवांशवत् । जहाति पूर्व नाधारमहो व्यस-10
नसंततिः ॥१॥" किंचान्यत्-“गतं न गम्यते तावदगतं नैव गम्यते । गतागतविनिर्मुक्तं, गम्यमानं तु गम्यते ॥"इत्यादि । तदेवमत्र नकारः प्रतिषेधविधायकोऽप्युपात्तः, अलंशब्दोऽपि यद्यपि 'अलं पर्याप्ति 'वारणभूषणेष्वपीति त्रिवर्थेषु पठ्यते, तथाऽपीह || प्रतिषेधवाचकेन नत्रा साहचयोत्प्रतिषेधार्थ एव गृह्यते, तत्र चालंशब्दे नामस्थापनाद्रव्यभावभेदाचतुर्विधो निक्षेपो भवति, तत्र | नामालं यस्य चेतनस्य अचेतनस्य वाऽलमिति नाम क्रियते, स्थापनालं तु यत्र निश्चित्रपुस्तकादौ पापनिषेधं कुर्वन्साधुः स्थाप्यते, ॥ द्रव्यनिषेधस्तु नोआगमतो ज्ञशरीरभव्यशरीरव्यतिरिक्तो द्रव्यस्य चौराद्याहृतस्यैहिकापायभीरुणा यो निषेधः क्रियते स द्रव्य-|| ॥४०६॥ निषेधः, एवं द्रव्येण द्रव्याद् द्रव्ये वा निषेधः, भावनिषेधं तु खत एव नियुक्तिकारोऽलंशब्दस्य संभविनमर्थ दर्शयन्त्रिमणिपुराह-॥ पर्याप्तिभावः-सामथ्र्य तत्रालंशब्दोवतते, अलं मल्लो मल्लाय, समर्थ इत्यर्थः, लोकोतरेऽपि "नालं ते तब ताणाए वा सरणाए वा" ||S
'अलं" शब्दस्य निक्षेपाः,
~343~