SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [६], उद्देशक [-], मूलं [गाथा-४८], नियुक्ति: [२००] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||४८|| ॥४०॥ सूत्रकृताङ्गेर्थतया नित्यं, नानाविधगतिसंभवेऽपि चैतन्यलक्षणात्मखरूपस्याप्रच्युतेः, तथा 'अक्षयं केनचित्प्रदेशानां खण्डशः कर्तुमशक्य-४६आईका२ श्रुतस्क- 8 खात्, तथा 'अव्ययम्' अनन्तेनापि कालेनैकस्यापि तत्प्रदेशस्य व्ययाभावात् , तथा सर्वेष्वपि भूतेषु कायाकारपरिणतेषु प्रतिश- ध्ययन, शीला- रीरं सर्वतः सामस्त्यानिरंशवादसावात्मा संभवति, क इव -'चन्द्र इव' शशीय 'ताराभि:' अश्विन्यादिभिर्नक्षत्रैः यथा कीयावृत्तिः 'समस्तरूपः' संपूर्णः संबन्धमुपयाति एवमसावपि आत्मा प्रत्येकं शरीरैः सह संपूर्णः संबन्धमुपयाति । तदेवमेकदण्डिभिर्द नसाम्यांपादनेन सामवादपूर्वकं खदर्शनारोपणार्थमाईककुमारोऽभिहितो, यत्रैतानि संपूर्णानि-निरुषचरितानि पूर्वोक्तानि विशेपणानि धर्मसंसारयोवियन्ते स एव पक्षः सश्रुतिकेन समाश्रयितव्यो भवति । एतानि चासदीय एव दर्शने यथोक्तानि सन्ति, नाऽऽहते, अतो भवताऽप्यमदर्शनमेवाभ्युपगन्तव्यमिति ॥४७॥ तदेवमभिहितः सन्नाईककुमारस्तदुत्तरदानायाह-'एव'मित्यादि.18 | यदिवा प्राक्तनः श्लोकः 'अबत्तरूव'मित्यादिको वेदान्तवाद्यात्माद्वैतमतेन व्याख्यातव्यः, तथाहि ते एकमेवान्यक्तं पुरुषम्|आत्मानं महान्तमाकाशमिव सर्वच्यापिनं सनातनम् अनन्तमक्षयमव्ययं सर्वेष्वपि भूतेषु-चेतनाचेतनेषु सर्वतः-सर्वात्मतयाऽसी | स्थित इत्येवमभ्युपगतवन्तो, यथा सर्वास्वपि ताराखेक एव चन्द्रः संवन्धमुपयात्येक्मसावपीति । अस्य चोत्तरदानायाह-'एव'मित्यादि, | 'एवं मिति यथा भवतां दर्शने एकान्तेनैव नित्योऽविकार्यात्माऽभ्युपगम्यते इत्येवं पदार्थाः सर्वेपि नित्याः, तथा च सति कुतो IS४०२॥ बन्धमोक्षसद्भावः, बन्धाभावाच्च न नारकतियनरामरलक्षणश्चतुर्गतिकः संसारः, मोक्षाभावाच निरर्थकं व्रतग्रहणं भवतां पञ्चरानोपदिष्टयमनियमप्रतिपत्तिश्चेति, एवं च यदुच्यते भवता-यथा 'आवयोस्तुल्यो धर्म' इति, तदयुक्तमुक्तं, तथा संसारान्तर्गतानां च पदार्थानां न साम्यं, तथाहि-भवतां द्रव्यैकसवादिना सर्वस्व प्रधानादभिन्नखात्कारणमेवास्ति, कार्य च कारणाभिन्नखा Sceneseseseaekseeoescoer दीप अनुक्रम [७८५] SARERaunintenarana ~335~
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy