________________
आगम (०२)
[भाग-4] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], अध्ययन [६], उद्देशक [-], मूलं [गाथा-४६], नियुक्ति: [२००] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
||४६||
सूत्रकृताङ्गे
गालो वै एष जायते यः सपुरीपो दह्यत इत्यादिना, तथा 'सद्यः पतति मांसेन, लाक्षया लवणेन च । व्यहेन शूद्रीभवति, त्रा२ श्रुतस्क- बणः क्षीरविक्रयी ॥ १॥ इत्यादि, परलोके चावश्यंभावी जातिपातः, यत उक्तम्-"कायिकैः कर्मणां दोषैर्याति स्थावरतां ध्ययन. न्धं शीला-18| नरः । वाचिकैः पक्षिमृगता, मानसैरन्त्यजातिताम् ।।१॥"इत्यादि, गुणैरप्येवंविधैर्न ब्राह्मणवं युज्यते, तद्यथा-"पद शतानि कायावृत्ति नियुज्यन्ते, पशूनां मध्यमेऽहनि । अश्वमेधस्य वचनान्यूनानि पशुभित्रिभिः ॥१॥"इत्यादि, वेदोक्तखानायं दोष इति चेत् । 801 नन्विदमभिहितमेव-'न हिंसात्सर्वभूतानी'त्यतः पूर्वोत्तरविरोधः, तथा "आततायिनमायान्तमपि वेदान्तर्ग रणे । जिघांसन्तं ||
जिघांसीयान तेन ब्रह्महा भवेत् ॥१॥" तथा 'शुद्रं हवा प्राणायाम जपेत् अपहसितं वा कुर्यात् यत्किञ्चिद्वा दद्यात्', तथा 'अनस्थिजन्तूनां शकटभरं मारयिखा ब्राह्मणं भोजयेद्' इत्येवमादिका देशना विद्वजनमनांसि न रञ्जयतीत्यतोऽत्यर्थमसमञ्जसमिव लक्ष्यते | युष्मदर्शन मिति । तदेवमा ककुमार निराकृतबामणविवादं भगवदन्तिकं गच्छन्तं दृष्ट्वा एकदण्डिनोऽन्तराले एवोचुः, तद्यथा--भो । | आर्द्रककुमार ! शोभनं कृतं भवता यदेते सर्वारम्भप्रवृत्ता गृहस्थाः शब्दादिविषयपरायणाः पिशिताशनेन राक्षसकल्पा द्विजातयो| निराकृताः, तत्साम्प्रतमस्मसिद्धान्तं शृणु श्रुखा चावधारय, तद्यथा-सत्वरजस्तमसा साम्यावस्था प्रकृतिः, प्रकृतेमहांस्ततोऽहङ्कारस्त साद्गणश्च पोडशकस्तसादपि पोडशकात्पञ्चभ्यः पञ्च भूतानि, तथा चैतन्यं पुरुषस खरूपमित्येतत्त्वाहतैरप्याश्रितम् , अतः | पञ्चविंशतितत्चपरिज्ञानादेव मोक्षाराप्तिरित्यतोऽसत्सिद्धान्त एव श्रेयानापर इति ॥४५॥ तथा न युष्मसिद्धान्तोऽतिदूरेण भिद्यत इत्येतद्दर्शयितुमाह-'दुहओऽवी'त्यादि, योऽयमसद्धर्मों भवदीयवाहतः स उभयरूपोऽपि कथञ्चित्समाना, तथाहियुष्माकमपि जीवास्तिखे सति पुण्यपापबन्धमोक्षसद्भावो न लोकायतिकानामिव तदभावे प्रवृत्तिः नापि बौद्धानामिव सर्वाधार
erest
दीप अनुक्रम [७८३]
React
~3334