________________
आगम (०२)
[भाग-4] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], अध्ययन [६], उद्देशक [-], मूलं [गाथा-४२], नियुक्ति: [२००] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक ||४२||
दीप अनुक्रम [७७९]
त्यादि, सर्वेषां जीवानां प्राणार्थिनां, न केवलं पञ्चेन्द्रियाणामेवेति सर्वग्रहणं, 'दयार्थतया दयानिमित्तं सावधमारम्भ महानयं दोष इत्येवं मसा तं परिवर्जयन्तः साधवस्तच्छंकिनो-दोषशङ्किनः 'ऋषयो महामुनयो 'ज्ञातपुत्रीयाः' श्रीमन्महावीरवड़े-18 मानशिष्याः 'उदिष्टं' दानाय परिकल्पितं यद्भक्तपानादिकं तत्परिवर्जयन्ति ॥४०॥ किश्च-'भूतानां जीवानां उपम-18 ईशङ्कया सावद्यमनुष्ठानं 'जुगुप्समानाः' परिहरन्तः, तथा सर्वेषां प्राणिनां दण्डयतीति दण्डः-समुपतापस्तं 'निधाय' परित्यज्य सम्यगुत्थानेनोत्थिताः सत्साधबो-यतयस्ततो न भुञ्जते तथाप्रकारमाहारमशुद्धजातीयम् एषोऽनुधर्मः 'इह' अस्मिन् प्रवचने 'संयतानां यतीनां, तीर्थकराचरणादनु-पश्चाचर्यत इत्यनुना विशेष्यते, यदिवाऽणुरिति स्तोकेनाप्यतिचारेण बाध्यते शिरीषपुप्पमिव सुकुमार इत्यतोऽणुना विशेष्यत इति ॥४१॥ किंचान्यत्-'णिग्गंथधम्म'मित्यादि, नासिन्मौनीन्द्रधर्मे वाद्याभ्यन्तररूपो ग्रन्थोऽसास्तीति निर्ग्रन्थः स चासौ धर्मश्च निर्ग्रन्थधर्मः स च श्रुतचारित्राख्यः क्षान्त्यादिको वा सर्वज्ञोक्तस्तमिन्नेवंभूते धर्मे व्यवस्थितः 'इमं पूर्वोक्त समाधिमनुप्राप्तः अस्मिंश्राशुद्धाहारपरिहाररूपे समाधौ सुष्ठु-अतिशयेन स्खिला 'अनिहः' अमायोऽथवा निहन्यत इति निहो न निहोनिह:-परीपहरपीडितो यदिवा "निह बंधने' अस्निह इति स्नेहरूपबन्धनरहितः संयमानुष्ठान 18 चरेत् , तथा बुद्धोऽवगततत्त्वो 'मुनिः कालत्रयवेदी 'शीलेन' क्रोधाद्युपंशमरूपेण 'गुणैश्च मूलोत्तरगुणभूतैरुपपेतो युक्त इत्येवंगुणकलितोऽत्यर्थतां(तः)-सर्वगुणातिशायिनी सर्वद्वन्द्वोपरमरूपां संतोषात्मिका 'श्लाघां प्रशंसा लोके लोकोचरे वाऽमोति, तथा चोक्तम्-"राजानं तृणतुल्यमेव मनुते शकेपि नैवादरो, वित्तोपार्जनरक्षणव्ययकृताः प्राप्नोति नो वेदनाः । संसारान्तरवर्त्यपीह लभते शं मुक्तवनिर्भयः, संतोषात्पुरुषोऽमृतत्वमचिराद्यायात्सुरेन्द्रार्चितः ॥१॥"इत्यादि ।॥ ४२ ॥ तदेवमार्द्रककुमारं निराकृतगो
SAREauratonintamational
~3304