SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [६], उद्देशक [-], मूलं [गाथा-३६], नियुक्ति: [२००] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||३६|| दीप अनुक्रम [७७३] मार्गानुसारिणो जीवानामनुभागम्-अवस्थाविशेष तदुपमर्दैन पीडां वा सुष्टु 'विचिन्तयन्ता' पर्यालीचयन्तोऽनविधी शुद्धि- आईकासूत्रकृताङ्गे २ शतकम् 'आहृतवन्तः' खीकृतयन्तो द्विचत्वारिंशदोषरहितेन शुद्धेनाहारेणाहारं कृतवन्तो न तु यथा भवतां पिशिताधपि पात्रपतितं न ध्ययन न्धे शीला- दोषायेति । तथा 'छन्नपदोपजीवी' मातृस्थानोपजीवी सन् न व्यागृणीयादू 'एषः अनन्तरोक्तोऽनु-पश्चाद्धर्मोऽनुधर्मस्तीर्थकराकीयावृत्तिः नुष्ठानादनन्तरं भवतीत्यनुना विशिष्यते, 'इह' असिन् जगति प्रबचने वा सम्यग्यतानां संयताना-सत्साधूना, न तु पुनरेवं | विधो भिषणामिति । यच भवद्भिरोदनादेरपि प्राण्यङ्गसमानतया हेतुभूतया मांसादिसारश्यं चोद्यते तदविज्ञाय लोकतीर्थान्त॥३०॥ रीयमतं, तथाहि-प्राण्यङ्गत्वे तुल्येऽपि किश्चिन्मांस किचिचामांसमित्येवं व्यवहियते, तद्यथा-गोक्षीररुधिरादेर्भक्ष्याभल्यव्यवस्थितिः, तथा समानेऽपि स्त्रीले भार्यास्ववादी गम्यागम्यव्यवस्थितिरिति । तथा शुष्कतर्करल्या योऽयं प्राण्याखादिति हेतुर्भ-| |वतोपन्यस्यते तद्यथा- 'भक्षणीयं भवेन्मांसं, प्राण्यङ्गत्वेन हेतुना । ओदनादिवदित्येवं, कश्चिदाहातितार्किकः ॥१॥ सोऽसिद्धानेकान्तिकविरुद्धदोषदुष्टखादपकर्णनीयः, तथाहि-निरंशलाद्वस्तुनस्तदेव मांसं तदेव च प्राण्यामिति प्रतिज्ञार्थकदेशासिद्धः। तयथा-नित्यः शब्दो नित्यवाद, अथ भिन्न प्राण्यङ्गं ततः सुतरामसिद्धो, व्यधिकरणखाद्, यथा देवदत्तस्य गृहं काकस्स का|ण्यो , तथाऽनेकान्तिकोऽपि श्वादिमासस्थाभक्ष्यखाव , अथ तदपि कचित्कदाचिकेवाञ्चिद्भक्ष्यमिति चेदेवं च सत्यध्यादेरभक्ष्य| खादनैकान्तिकर्स, तथा विरुद्धाव्यभिचार्यपि, यथाऽयं हेतुर्मासस्य भक्ष्यवं साधयत्येवं बुद्धास्थ्नामपूज्यखमपि । तथा लोकषि-II रोधिनी चेयं प्रतिज्ञा, मांसौदनयोरसाम्यादृष्टान्तविरोधश्चेत्येवं व्यवस्थिते यदुक्तं प्राग यथा बुद्धानामपि पारणाय कल्पत एतदिति,13 तदसाञ्चिति स्थितम् ॥३५॥ अन्यदपि भिक्षुकोक्तमाईककुमारोऽनूध दूषयितुमाह-'सिणायगाणं तु' इत्यादि, 'लातकानां' esesesecenese ~327~
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy