________________
आगम
(०२)
प्रत
सूत्रांक
||२८||
दीप
अनुक्रम [७६५]
[भाग-4] “सूत्रकृत्” – अंगसूत्र - २ ( मूलं + निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [२.], अध्ययन [ ६ ], उद्देशक [-], मूलं [गाथा - २८], निर्युक्तिः [२००] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित
आगमसूत्र - [०२], अंग सूत्र- [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः
च्छत्यसत्सिद्धान्ते, तदुक्तम् - " अविज्ञानोपचितं परिज्ञानोपचितमीर्यापथिकं स्वमान्तिकं चेति कर्मोपचयं न याति ॥ २८ ॥ | पुनरपि शाक्य एव दानफलमधिकृत्याह
सिणगाणं तु दुवे सहस्से, जे भोयए नियए भिक्खुयाणं । ते पुन्नस्वधं सुमहं जिणित्ता, भवंति आरोप्प महंतसत्ता ।। २९ ।। अजोगरूवं इह संजयाणं, पावं तु पाणाण पसज्झ काउं । अबोहिए दोपहवि तं असाहु, वयंति जे यावि पडिस्सुणंति ॥ ३० ॥ उ अहेयं तिरियं दिसासु, विन्नाय लिंगं तस्थावराणं । भूयाभिसकाइ दुगुंछमाणे, वदे करेजा व कुओ विहत्थी ? ॥३१॥ पुरिसेन्ति विन्नत्ति न एवमत्थि, अणारिए से पुरिसे तहा हु । को संभवो ? पिन्नगपिंडियाए, बायाचि एसा बुझ्या असता ॥ ३२ ॥ वायाभियोगेण जमावहेजा, णो तारिसं वायमुदाहरिजा । अट्टाणमेयं वयणं गुणाणं, णो दिखिए बूय सुरालमेघं ॥ ३३ ॥ लद्धे अड्डे अहो एव तुम्भे, जीवाणुभागे सुविचितिए व पुत्रं समुदं अवरं च पुढे, उलोइए पाणितले ठिए वा ॥ ३४ ॥ जीवाणुभागं सुविचितयंता, आहारिया अन्नविहीय सोहिं । न वियागरे छन्नपओपजीवि, एसोऽणुधम्मो इह संजयाणं ॥ ३५ ॥ सिणायगाणं तु दुवे सहस्से, जे भोयए नियए भिक्खुयाणं । असंजए लोहियपाणि से ऊ, नियच्छति गरिहमिहेव लोए ॥ ३६ ॥ ananta: शब्दात्पञ्चशिक्षापदिकादिपरिग्रहः, तेषां भिक्षुकाणां सहस्रद्वयं 'निजे' शाक्यपुत्रीये धर्मे व्यवस्थितः कश्चिदुपासकः पचनपाचनाद्यपि कृता भोजयेत् समांसगुडदाडिमेनेष्टेन भोजनेन, ते पुरुषा महासच्चा: श्रद्धालयः पुण्यस्कन्थं
Education International
For Parts Only
~324~
wor