________________
आगम (०२)
[भाग-4] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], अध्ययन [६], उद्देशक [-], मूलं [गाथा-२५], नियुक्ति: [२००] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
2eceae
प्रत सूत्रांक ||२५||
दीप अनुक्रम [७६२]
'अयवयपयमयचयतयणय गता' वित्यस्य दण्डकधातोणिनिप्रत्यये रूपं, मोक्षं प्रति गमनशील इत्यर्थः, त्रायी वा आसन्नभच्यानां त्राणकरणात , तथा 'ज्ञाती' ज्ञाता:-क्षत्रिया ज्ञातं वा वस्तुजातं विद्यते यस्य स ज्ञाती, विदितसमस्तवेद्य इत्यर्थः । तदेवंभूतेन भगवता तेषां वणिजा निर्विवेकिनां कथं सर्वसाधर्म्यमिति ॥ २४ ॥ साम्प्रतं देवकृतसमवसरणपद्मावलीदेवच्छन्दकसिंहासनाधु
पभोगं कुर्वनप्याधाकर्मकृतवसतिनिषेवकसाधुवत्कथं तदनुमतिकृतेन कर्मणाऽसौ न लिप्यत इत्येतद्गोशालकमतमाशङ्कयाह101 असौ भगवान् समवसरणाघुपभोगं कुर्वनप्यहिंसका, स उपभोगं करोति, एतदुक्तं भवति-न हि तत्र भगवतो मनागष्याशंसा
प्रतिवन्धो वा विद्यते, समतृणमणिमुक्तालोष्टकाञ्चनतया तदुपभोग प्रति प्रवृत्तेः, देवानामपि प्रवचनोद्विभावयिषूणां कथं नु नाम भव्यानां धर्माभिमुखं प्रवृत्तिर्यथा सादित्येवमर्थमात्मलाभार्थं च प्रवर्तनादतोऽसौ भगवानहिंसकः, तथा सर्वेषां प्रजायन्त इति । प्रजा-जन्तवस्तदनुकम्पी च तान्संसारे पर्यटतोऽनुकम्पते भगवान् तच्छीलन तमेवरूप'धर्मे परमार्थभूते व्यवस्थित कर्मविवेकहेतुभूतं
भवद्विधा आत्मदण्डैः समाचरन्त-आत्मकल्पं कुर्वन्ति वणिगादिभिरुदाहरणः, एतच्चाबोधेः-अज्ञानस प्रतिरूपं वर्तते, एक तावदिदशमज्ञानं यत्स्वतः कुमार्गप्रवर्तन द्वितीयं चैतत्प्रतिरूपमज्ञानं यद्भगवतामपि जगद्वन्द्यानां सर्वातिशयनिधानभूतानामितरैः समलापादनमिति ॥२५।। साम्प्रतमाद्रककुमारमपहस्तितगोशालकं ततो भगवदभिमुखं गच्छन्तं दृष्ट्वाऽपान्तराले शाक्यपुत्रीया भिक्षव इदमूचुः
पिन्नागपिंडीमवि विद्ध सूले, केइ पएजा पुरिसे इमेत्ति । अलाउयं वावि कुमारएत्ति, स लिप्पती पाणिवहेण अम्हं ।। २६ ॥ अहवावि विद्रूण मिलक्खु सूले, पिन्नागवुद्धीइ नरं परजा । कुमारगं वावि अलावु१ आधाकर्मकृतवसतेर्मिषेयो बस्य स आधाकर्मकृतवसतिनिषधकः ।
etceaesesesesesecticecem
Bream
RELIGuninternational
~3224