SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [५], उद्देशक [-], मूलं [गाथा-१९], नियुक्ति: [१८३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||१९|| दीप अनुक्रम [७२३] वेदनानिजेरे च क्रियाक्रियायचे, ततस्तत्सद्भाव प्रतिषेधनिषेधपूर्वकं दर्शयितुमाह-क्रिया-परिस्पन्दलक्षणा तद्विपर्यस्ता क्रिया, ते IS द्वे अपि 'न तो न विद्यते, तथाहि-सांख्यानां सर्वव्यापिवादात्मन आकाशस्खेव परिस्पन्दात्मिका क्रिया न विद्यते, शाक्यानां तु क्षणिकलात्सर्वपदार्थानां प्रतिसमयमन्यथा चान्यथा चोत्पत्तेः पदार्थसत्व, न तव्यतिरिका काचिस्क्रियाऽस्ति, तथा चोक्तम्-"भूतियेषां क्रिया सैव, कारक सैव चोच्यते" इत्यादि, तथा सर्वपदार्थानां प्रतिक्षणमवस्थान्तरगमनात्सक्रियसमतोऽक्रिया न विद्यते इत्येवं संज्ञा नो निवेशयेत् , किं तर्हि , अस्ति क्रिया अक्रिया चेत्येवं संज्ञा निवेशयेत् , तथाहि-शरीरात्मनोर्देशाद्देशान्तरावाप्ति18 निमित्ता परिस्पन्दात्मिका क्रिया प्रत्यक्षेणबोपलभ्यते, सर्वथा निष्क्रियले चात्मनोऽभ्युपगम्यमाने गगनस्पेय बन्धमोक्षायभावः, | स च दृष्टेष्टबाधिता, तथा शाक्यानामपि प्रतिक्षणोत्पत्तिरेव क्रियेत्यतः कथं क्रियाया अभावः?, अपि च-एकान्तेन क्रियाऽभावे 18 संसारमोक्षाभावः स्यादित्यतोऽस्ति क्रिया, तद्विपक्षभूता चाक्रियेत्येवं संज्ञां निवेशयेदिति ॥१९॥ तदेवं सक्रियात्मनि सति क्रोधा| दिसद्भाव इत्येतद्दर्शयितुमाह णत्थि कोहे व माणे वा, णेवं सन्नं निवेसए । अन्थि कोहे व माणे वा, एवं सन्नं निवेसए ॥२०॥ णस्थि माया व लोभे वा, णेवं सन्नं निवेसए । अस्थि माया व लोभे वा, एवं सन्नं निवेसए ॥२१॥ णत्थि पेज्जे व दोसे वा, णेवं सन्नं निवेसए । अस्थि पेज्जे व दोसे वा, एवं सन्नं निवेसए ॥ २२ ॥ मूत्रं . खपरात्मनोरप्रीतिलक्षणः क्रोधः, स चानन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनभेदेन चतुर्धाऽऽगमे पठ्यते, तथै| तावद्भेद एव मानो गर्वः, एतौ द्वावपि 'न स्तो' न विद्यते, तथाहि-क्रोधः केषांचिन्मतेन मानांश एव अभिमानग्रहगृहीतस्य | అలరించింది ~290~
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy