SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [२.], अध्ययन [५], उद्देशक [-], मूलं [गाथा-१५], नियुक्ति: [१८३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक मुत्रकता २ श्रुतस्क- न्धे शीला ||१५|| कीयावृत्तिः ॥३७८॥ दीप अनुक्रम [७१९] मिथ्यात्वादिक इत्येवं संज्ञा निवेशयेदिति ॥१४॥ सतोच धर्माधर्मयोधमोक्षसद्भाव इत्येतदर्शयितुमाह-वन्धः-प्रकृतिस्थित्यनु- ५आचारभावप्रदेशात्मकतया कर्मपुद्गलानां जीवेन खव्यापारतः खीकरणं, स चामूर्तस्यात्मनो गगनखेव न विद्यत इत्येवं नो संज्ञा निवे- श्रुवाध्य. शयेत् , तथा तदभावाच मोक्षस्थाप्यभाव इत्येवमपि संज्ञां नो निवेशयेत् । कथं तर्हि संज्ञां निवेशयेदित्युत्तरार्द्धन दर्शयति-अस्ति | बन्धः कर्मपुद्गलैजीवसेत्येवं संज्ञा निवेशयेदिति, यत्तूच्यते-अमृतस्य मूर्तिमता संवन्धो न युज्यत इति, तदयुक्तम् , आकाशस्य सर्वव्यापितया पुद्गलैरपि संबन्धो दुर्निवार्यः, तदभावे तव्यापित्वमेव न स्वाद्, अन्यच अस्य विज्ञानस्य हत्पूरमदिरादिना विकारः समुपलभ्यते न चासौ संपन्धमृते अतो यत्किञ्चिदेतत् । अपिच-संसारिणामसुमता सदा तैजसकार्मणशरीरसद्धावादात्यन्तिक-| ममूर्तत्वं न भवतीति । तथा तत्प्रतिपक्षभूतो मोक्षोऽप्यस्ति, तदभावे बन्धस्याप्यभावः सादित्यतोऽशेषबन्धनापगमखभावो मोक्षोऽस्तीत्येवं च संज्ञां निवेशयेदिति ॥ १५ ॥ बन्धसद्भावे चावश्यं भावी पुण्यपापसद्भाव इत्यतस्तद्भाव निषेधद्वारेणाहणस्थि पुण्णे व पावे वा, णेवं सन्नं निवेसए । अस्थि पुण्णे व पावे वा, एवं सन्नं निवेसए ॥१६॥ णस्थि आसवे संवरे वा, वं सनं निवेसए । अस्थि आसवे संवरे वा, एवं सन्नं निवेसए ॥ १७॥ (सू०) || 'नास्ति' न विद्यते 'पुण्यं शुभकर्मप्रकृतिलक्षणं तथा 'पापं तद्विपर्ययलक्षणं 'नास्ति' न विद्यते इत्येवं संज्ञा नो निवेशयेत् ।। तदभावप्रतिपचिनियन्धनं लिद-तत्र केपाश्चिनास्ति पुण्यं, पापमेव झुत्कर्षावस्थं सत्सुखदुःखनिबन्धनं, तथा परेषां पापं नास्ति, पुण्यमेव || | अपचीयमानं पापकार्य कुयोंदिति, अन्येषां तूभगमपि नास्ति, संसारवैचित्र्यं तु नियतिखभावादिकतं, तदेतदयुक्तं, यतः पुण्यपाप १ मूर्तस्यामूर्तिमता प्र.। २ तद्भावे प्र• कर्मपुद्गलानामनिजेरणेन मोक्षाभावारसर्वेषां कालेनादानादपरेषां वाभावाद्वन्धाभावः)। ३ संबन्भिशब्दत्वात् । eaeseseseseserveses ~287
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy