SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||१२|| दीप अनुक्रम [७१६] [भाग-4] “सूत्रकृत्” – अंगसूत्र - २ ( मूलं + निर्युक्तिः+वृत्तिः) श्रुतस्कंध [२.], अध्ययन [ ५ ], उद्देशक [ - ], मूलं [गाथा - १२], निर्युक्तिः [१८३] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०२], अंग सूत्र- [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः निवेशयेदिति, अनेनाविशिष्टं वस्त्वस्तित्वं प्रसाधितम् इदानीं तस्यैव वस्तुन ईषद्विशेषितलेन लोकालोकरूपतयाऽस्तित्वं प्रसाधयन्नाहणत्थि लोए अलोए वा, शेवं सन्नं निवेसए। अस्थि लोए अलोए वा, एवं सन्नं निवेस ॥ १२ ॥ णत्थि जीवा अजीवा वा, जैवं सन्नं निवेसए। अस्थि जीवा अजीवा वा, एवं सन्नं निवेस || १३ || (सू० 'लोकः' चतुर्दशरज्ज्यात्मको धर्माधर्माकाशादिपञ्चास्तिकायात्मको वा स नास्तीत्येवं संज्ञां नो निवेशयेत् । तथाऽऽकाशास्तिकायमात्रकस्स्वलोकः स च न विद्यते एवेत्येवं संज्ञां नो निवेशयेत् । तदभावप्रतिपत्तिनिबन्धनं खिदं तद्यथा-प्रतिभासमानं वस्त्ववयचद्वारेण वा प्रतिभासेतावयविद्वारेण वा ? तत्र न तावदवयवद्वारेण प्रतिभासनमुत्पद्यते, निरंशपरमाणूनां प्रतिभासनासंभवात्, सर्वारातीयभागस्य च परमाण्वात्मकत्वात्तेषां च उपस्थविज्ञानेन द्रष्टुमशक्यखात्, तथा चोक्तम् - "यावदृश्यं परस्तावद्भागः स च न दृश्यते । निरंशस्य च भागस्य, नास्ति छद्मस्थदर्शनम् ॥ १ ॥ इत्यादि, नाप्यवयचिद्वारेण, विकल्प्यमानस्यावयविन एवाभावात् तथाहि असौ खावयवेषु प्रत्येकं सामस्त्येन वा वर्चेत १ अंशांशिभावेन वा १, न सामस्त्येनावयवि बहुवप्रसङ्गात्, नाप्यंशेन पूर्वविकल्पानतिक्रमेणानवस्थाप्रसङ्गात् तस्माद्विचार्यमाणं न कथञ्चिद्रस्वात्मभावं लभते ततः सर्वमेवैतन्मायास्वमे|न्द्रजालमरुमरीचिका विज्ञानसदृशं तथा चोक्तम्- "यथा यथाऽर्थाश्विन्त्यन्ते, विविच्यन्ते तथा तथा । यद्येते (तत्) स्वयमर्थेभ्यो, रोचन्ते (ते) तत्र के वयम् १ ॥ १ ॥" इत्यादि । तदेवं वस्त्वभावे तद्विशेषलोकालोकाभावः सिद्ध एवेत्येवं नो संज्ञां निवेशयेत् । किंवस्ति लोक ऊर्ध्वाधस्तिर्यग्रूपो वैशाखस्थानस्थित कटिन्यस्तकरयुग्म पुरुषसदृशः पश्चास्तिकायात्मको वा तद्व्यतिरिक्तञ्चालोकोऽप्यस्ति संबन्धिशब्दवात्, लोकव्यवस्थाऽन्यथाऽनुपपत्तेरिति भावः युक्तिवात्र- यदि सर्व नास्ति तत सर्वान्तःपातिना Educatin internation For Parts Only ~284~ war
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy