SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [२.], अध्ययन [४], उद्देशक [-], मूलं [६६], नियुक्ति: [१८०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक [६६] दीप अनुक्रम [७०३] सूत्रकृताङ्ग भयशीतोष्णोभयसचित्ताचित्तोभयरूपयोनय इत्यर्थः, ते च नारकतिर्यश्नरामरा अपिशब्दाद्विशिष्टैकयोनयोऽपि, सल्विति विशे-18| ४ प्रत्या पणे, एतद्विशिनष्टि-तजन्मापेक्षया सर्वयोनयोऽपि सवाः पर्याप्त्यपेक्षया यावन्मनःपर्याप्तिन निष्पयते तावदसंझिनः करणतः ख्यानाध्य. न्धे शीला- सन्तः पश्चात्संझिनो भवन्त्येकमिन्नेव जन्मनि, अन्यजन्मापेक्षया वेकेन्द्रियादयोऽपि सन्तः पश्चान्मनुष्यादयो भवन्तीति, तथासीयावृतिः भूतकर्मपरिणामात् , न पुनर्भव्याभव्यखवत् व्यवस्थानियमो, भव्याभव्यते हि न कर्मायत्ते अतो नानयोमेभिचार:, ये पुनः कर्म॥३६९॥ वशगास्ते संज्ञिनो भूखाऽन्यत्रसंज्ञिनो भवन्त्यसंजिनश्च भूसा संझिन इति । वेदान्तवादिमतस्य तु प्रत्यक्षेणैव व्यभिचारः समु-18|| | पलभ्यते, तद्यथा-संश्यपि कश्चिन्मूर्छाद्यवस्थायामसंज्ञिख प्रतिपद्यते, तदपगमे तु पुनः संशिलमिति, जन्मान्तरे तु सुतरां व्यभिचार इति । तदेवं संत्यसंझिनोः कर्मपरतत्रखादन्योऽन्यानुगतिरविरुद्धा, यथा प्रतिबुद्धो निद्रोदयास्वपिति सुप्तश्च प्रतिबुध्यते || इत्येवं स्वापप्रतियोधयोरन्योन्यानुगमनमेवमिहापीति । तत्र प्राक्तनं कर्म यदुदीर्ण यच बद्धमास्ते तसिन् सत्येव तदविविच्य-अपृथक्कृत्य तथाऽविधूय-असमुच्छिद्याऽननुताप्यते चाबिविच्यादयश्चवारोऽप्येकाथिका अवस्था विशेष वाश्रित्य भेदेन व्याख्या-181 | तव्याः । तदेवमपरित्यक्तप्राक्तनकर्मणोऽसंज्ञिकायात् संज्ञिकार्य संक्रामन्ति तथा संक्षिकायादसंशिकायमिति संज्ञिकायासंझिकार्य || असंज्ञिकायादसंज्ञिकार्य यथा नारकाः सावशेषकमाण एव नरकादुद्धत्य प्रतनुवेदनेपु तिर्यक्षुत्पयन्ते, एवं देवा अपि प्रायशस्त-13 स्कमशेषतया शुभस्थानपूत्पद्यन्ते इत्यवगन्तव्यं, अत्र च चतुर्भगकसंभवं मत्रेणैव दर्शयति । साम्प्रतमध्ययनार्थमुपसंजिघृक्षुः प्राक् R ॥३६९॥ || प्रतिपन्नमर्थ निगमयबाह-'जे एते से त्यादि, ये एते सर्वाभिरपि पर्याप्तिभिः पर्याप्ताः लब्ध्या करणेन च तद्विकलाश्चाप-18 पर्याप्तकाः अन्योऽन्यसंक्रमभाजः संझिनोऽसंशिनो वा सर्वेऽप्येते मिथ्याचारा अप्रत्याख्यानिखादित्यभिप्रायः, तथा सर्वजीवेष्वपि ecercerserseassesexestaeseseseae - ~269~
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy