________________
आगम
(०२)
प्रत
सूत्रांक
[६२]
दीप
अनुक्रम [६९९]
[भाग-4] “सूत्रकृत्” – अंगसूत्र - २ ( मूलं + निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [२.], अध्ययन [ ४ ], उद्देशक [ - ], मूलं [६२...], निर्युक्तिः [१७९] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०२], अंग सूत्र- [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः
सूत्रकृताङ्के
२ श्रुतस्क
न्धे शीलाझीयावृत्तिः
॥३६० ।।
Education Inte
अथ द्वितीयश्रुतस्कन्धे चतुर्थप्रत्याख्यानाध्ययनप्रारम्भः ॥
तृतीयाध्ययनानन्तरं चतुर्थमारभ्यते, अस्ख चायमभिसंबन्धः -- इहानन्तराध्ययने आहारागुप्तस्य कर्मबन्धोऽभिहितोऽतोऽत्र तत्प्रत्याख्यानं प्रतिपाद्यते, यदिवोत्तरगुण संपादनार्थं शुद्धेतराहारविवेकार्थमाहारपरिज्ञोक्ता सा चोत्तर गुणरूपा प्रत्याख्यानक्रियासमन्वितस्य भवतीत्यत आहारपरिज्ञानन्तरं प्रत्याख्यानक्रियाध्ययनमारभ्यते इत्यनेन संबन्धेनायातस्यास्याध्ययनस्योपक्रमादीनि चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमान्तर्गतोऽर्थाधिकारोऽयम्, तद्यथा-इह कर्मोपादानभूतस्याशुभस्य प्रत्याख्यानं प्रतिपाद्यत इति । साम्प्रतं निक्षेपः, तत्राप्योधनिष्पन्नेऽध्ययनं नामनिष्पत्रे प्रत्याख्यानक्रियेति द्विपदं नाम, तत्र प्रत्याख्यानपदनिक्षेपार्थं निर्युक्तिकृदाह-
णामटवणादविए अइच्छ पडिसेहए य भावे य । एसो पञ्चवाणस्स छविहो होइ निक्वेवो ॥ १७९ ॥ मूलगु पर्व पचवाणे इहं अधीगारो । होज हु तप्पचइया अप्पञ्चवाणकिरिया उ ॥ १८० ॥
नामस्थापनाद्रव्यादित्साप्रतिषेधभावरूपः प्रत्याख्यानस्यायं पोढा निक्षेपः, तत्रापि नामस्थापने सुगमे, द्रव्यप्रत्याख्यानं तु | द्रव्यस्य द्रव्येण द्रव्याद् द्रव्ये द्रव्यभूतस्य वा प्रत्याख्यानं द्रव्यप्रत्याख्यानं, तत्र सचित्ताचित्तमिश्रभेदस्य द्रव्यस्य प्रत्याख्यानं द्रव्यप्रत्याख्यानं, द्रव्यनिमित्तं वा प्रत्याख्यानं यथा धम्मिल्लस्य, एवमपराण्यपि कारकाणि स्वधिया योजनीयानि, तथा दातु
For Parts Only
अथ चतुर्थ अध्ययनं "प्रत्याख्यान" आरभ्यते, तृतीय- अध्ययनेन सह् अभिसंबन्ध:, प्रत्याख्यान- पदस्य निक्षेपाः
~251~
४ प्रत्याख्यानाव्य.
॥३६०॥