SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [२.], अध्ययन [३], उद्देशक [-], मूलं [१५], नियुक्ति: [१७८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: सूत्रकताओं प्रत सूत्रांक [५५] दीप अनुक्रम [६८७] अथापरं पुराख्यातं, तद्यथा-इहके सच्चा अध्यारुहसंभवेवध्यारुहेष्वध्यारुहलेनोत्पयन्ते, ये चैवमुत्पयन्ते तेऽध्यारुहयो-11३ आहार२ श्रुतस्क- निकानामध्यारहाणां यानि शरीराणि तानि आहारयन्ति, द्वितीयसूत्रे घृक्षयोनिकानामध्यारुहाणां यानि शरीराणि तान्यपरे परिज्ञाध्य. न्धे शीला- | अध्यारुहजीवा आहारयन्ति, तृतीये सध्यारहयोनिकानामध्यारुहजीवानां शरीराणि द्रष्टव्यानीति विशेषः, इदं तु चतुर्थक, झीयावृत्तिः तद्यथा-अथापरमिदमाख्यातं, तद्यथा-इहैके सच्चा अध्यारुहयोनिकेष्वध्यारुहेपु मूलकन्दस्कन्धबक्शाखाप्रवालपत्रपुष्पफलबी-18 ॥३५२॥ जभावनोत्पद्यन्ते, ते च तथाविधकोपगा भवन्तीत्येतदाख्यातमिति, शेपं तदेवेति ॥ साम्प्रतं वृक्षव्यतिरिक्तं शेष बनस्प(ग्रन्थानं १०५००)तिकायमाश्रित्याह-अथापरमिदमाख्यातं यदुत्तरत्र वक्ष्यते, तद्यथा-इहैके सच्चाः पृथिवीयोनिकाः पृथि-16 वीसंभवाः पृथिवीव्युत्कमा इत्यादयो यथा वृक्षेषु चखार आलापका एवं तृणान्यप्याश्रित्य द्रष्टव्याः, ते चामी-नानाविधासु ६ | पृथिवीयोनिषु तृणलेनोत्पधन्ते पृथिवीशरीरं चाहारयन्ति द्वितीयं तु पृथवीयोनिकेषु तुणेपूत्पधन्ते तृणशरीरं चाहारयन्तीति तृतीयं तु तृणयोनिकेषु तृणेघृत्पद्यन्ते तृणयोनिकतृणशरीरं चाहारयन्तीति चतुर्थ तृणयोनिकेषु तृणावयवेषु मूलादिषु दशप्रकारेपृल्पयन्ते तृणशरीरं चाहारयन्ति, इत्येवं यावदाख्यातमिति । एवमौपध्याश्रयाशवार आलापका भणनीयाः, नवरमोपधिग्रहणं कर्तव्यम् । एवं हरिताश्रयाश्चखार आलापका भणनीयाः । कुहणेषु खेक एवालापको द्रष्टव्यः, योनिकानामपरेपामभावादिति | भावः । इह चामी वनस्पतिविशेषा लोकव्यवहारतोऽनुगन्तव्याः प्रज्ञापनातो वाऽवसेया इति । अत्र च सर्वेषामेव पृथिवीयोनिक-11 ॥३५२॥ खात्पृथिवीसमाश्रयखेनाभिहिताः । इह च स्थावराणां वनस्पतेरेव प्रस्पष्टचैतन्यलक्षणखात्तस्यैव प्रारु प्रदर्शितं चैतन्यम् , साम्प्र-151 ॥ तमकाययोनिकस्य वनस्पतेः खरूपं दर्शयितुमाह-अथानन्तरमेतद्वक्ष्यमाणमाख्यातं, तद्यथा-इके सचालथाविधकर्मोदयादु-18 cenesese ~235~
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy