________________
आगम (०२)
[भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [२.], अध्ययन [३], उद्देशक [-], मूलं [१२], नियुक्ति: [१७८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
[२]
दीप अनुक्रम [६८४]
SPAPreDineseeneces
जावमक्खायं ॥ सूत्रं ५२॥ एवं तणजोणिएसु तणेसु तणत्ताए विउदृति, तणजोणियं तणसरीरंच आहारति जावमक्वायं ॥ एवं तणजोणिएसु तणेसु मूलत्ताए जाव बीयत्ताए विउति ते जीवा जाव एवमक्वायं ॥ एवं ओसहीणवि चत्तारि आलावगा ॥ एवं हरियाणवि चत्तारि आलावगा ।। सूत्रं ५३॥ अहावरं पुरक्वायं इहेगतिया सत्ता पुढविजोणिया पुढविसंभवा जाव कम्मनियाणेणं तत्थयुकमा णाणाविहजोणियासु पुतवीसु आयत्ताए वायत्ताए कापत्ताए कहणत्ताए कंदुकत्ताए उहणियत्ताए निवेहणियत्ताए सछत्साए छत्तगत्ताए वासाणियत्ताए करताए विउद्देति, ते जीवा तेर्सि णाणाविहजोणियाण पुढवीणं सिणेहमाहारंति, तेवि जीवा आहारति पुढविसरीरं जाव संतं, अवरेऽपि य णं तेसिं पुढविजोणियाणं आयत्ताणं जाव कराणं सरीरा णाणावपणा जावमक्खायं, एगो चेव आलावगो सेसा तिपिण णत्थि ।। अहावरं पुरक्खायं इहेगतिया सत्ता उद्गजोणिया उद्गसंभवा जाव कम्मनियाणेणं तत्थवुकमा णाणाविहजोणिएसु उदएम रुकवत्ताए विउति, ते जीवा तेसिं णाणाविहजोणियाणं उदगाणं सिणेहमाहारंति, ते जीवा आहारेति पुढविसरीरं जाव संतं, अबरेऽवि य णं तेसिं उद्गजोणियाणं रुक्खाणं सरीरा णाणावपणा जावमक्वायं । जहा पुढविजोणियाणं रुक्खाणं चत्तारि गमा अज्झारुहाणवि तहेच, तणाणं ओसहीणं हरियाणं चत्तारि आलावगा भाणियचा एकेके ॥ अहावरं पुरक्खायं इहेगतिया सत्ता उदगजोणिया उदगसंभवा जाव कम्मणियाणेणं तत्थवुकमा णाणाविहजोणिएसु उदएसु
sectseeeeeee
~228~