SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [२.], अध्ययन [३], उद्देशक [-], मूलं [४३], नियुक्ति: [१७८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक [४३] सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः ३ आहारपरिज्ञार्या वृक्षाधि कारः ॥३४७॥ विहजोणियासु पुढवीसु रुक्खत्ताए विउद्देति ॥ ते जीवा तेसिं णाणाविहजोणियाणं पुढवीणं सिणेहमाहारेति, ते जीवा आहारेति पुढवीसरीरं आउसरीरं तेउसरीरं वाउसरीरं वणस्सइसरीरं ।। णाणाविहाण तसथावराणं पाणाणं सरीरं अचित्तं कुवंति परिविद्धत्थं तं सरीरं पुवाहारियं तयाहारियं विपरिणयं सारूवियकडं संतं ॥ अवरेऽवि य णं तेर्सि पुढविजोणियाणं रुक्खाणं सरीराणाणावण्णा जाणागंधा णाणारसा णाणाफासा णाणासंठाणसंठिया गाणाबिहसरीरपुग्गलविउविता ते जीवा कम्मोववन्नगा भवंतित्तिमक्खायं ।। (सूत्रं ४३)॥ अहावरं पुरक्खायं इहेगतिया सत्ता रुक्खजोणिया रुक्खसंभवा रुक्खवुकमा तज्जोणिया तस्संभवा तदुवकमा कम्मोवगा कम्मनियाणणं तत्थवुकमा पुढवीजोणिएहि रुक्खेहिं रुक्खत्ताए विउदृति, ते जीवा तेसिं पुढबीजोणियाणं रुकवाणं सिणेहमाहारैति, ते जीवा आहारैति पुढवीसरीरं आउतेउवाउवणस्सइसरीरं णाणाविहाणं तसथावराणं पाणाणं सरीर अचित्तं कुवंति परिविद्धत्थं तं सरीरं पुवाहारियं तयाहारियं विष्परिणामियं सारूविकडं संतं अवरेवि य गं तेसिं रुक्खजोणियाणं रुक्खाणं सरीरा णाणावण्णा णाणागंधा णाणारसा णाणाफासा णाणासंठाणसंठिया णाणाविहसरीरपुग्गलचिउबिया ते जीवा कम्मोववन्नगा भवंतीतिमक्वायं ।। (सूत्रं ४४)॥ अहावरं पुरक्खायं इहेगतिया सत्ता रुक्वजोणिया रुक्खसंभवा रुक्खवुकमा तज्जोणिया तस्संभवा तदुवकमा कम्मोवगा कम्मणियाणेणं तस्थवुकमा रुक्खजोणिएसु रुक्खत्ताए विउहति, ते जीवा तेर्सि रुक्खजोणियाणं 90000000000000 दीप अनुक्रम [६७५] ४ ॥३४७॥ ~225
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy