________________
आगम (०२)
[भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [२.], अध्ययन [२], उद्देशक [-], मूलं [३९], नियुक्ति: [१६८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [३९]
सूत्रकृताङ्गे २ श्रुतस्कद्वीयावृत्तिः ॥३३७
न्धे शीला
दीप
व्यवस्थाप्यते आख्यायते वा, तथा विरतिं च 'प्रतीत्य आश्रित्य पापाहीनः पण्डितः परमार्थशो वेत्येवमाधीयते आख्यायते वा. २ क्रियातथा विरताविरतिं चाथित्य बालपण्डित इत्येतत्वाग्वदायोग्यमिति । किमित्यविरति (विरताविरति) विरत्याश्रेयण (काल) बाल- थानाध्य० पाण्डिस्यपाण्डित्यापत्तिरित्याशवाह-'तस्थ ण' मित्यादि, 'तत्र' पूर्वोकेषु स्थानेषु येयं 'सर्वात्मना सर्वस्मात् 'अविरति विरतिपरिणामाभावः एतत्स्थानं सावधारम्भस्थानमाश्रय एतदाश्रित्य सर्वाण्यकार्याणि क्रियन्ते, यत एवमत एतदनार्य स्थान लि:-18 | शूकतया यत्किञ्चनकारिखाचावदसर्वदुःखप्रक्षीणमार्गोऽयं तथैकान्तमिध्यारूपोऽसाधुरिति । तत्र च येयं 'विरतिः' सम्यक्सपूर्विका सावद्यारम्भानिवृत्तिः सा स्थगितद्वारखान पापानुपादानरूपेति, एतदेवाह-तदेतत्स्थानम् अनारम्भखान-सावद्यानुष्ठानरहितला
संयमस्थानं, तथा चैतत्स्थानमार्यस्थानम् आराद्यातं सर्वहेयधर्मेभ्य इत्यार्य तथा सर्वदुःखप्रक्षीणमार्ग:-अशेषकर्मक्षयपथ इति, त्यिकान्तसम्यग्भूतः, एतदेवाह-'साधु रिति, साधुभूतानुष्ठानात्साधुरिति । तत्र च येयं (विरता) विरतिरभिधीयते सैपा मिश्र-11 | स्थानभूता, तदेतदारम्भानारम्भरूपस्थानम् , एतदपि कथश्चिदायमेव, पारम्पर्येण सर्वदुःखप्रक्षीणमार्गः, तथैकान्तसम्पग्भूतः साधु-1 अति । तदेवमनेकविधोऽयमधर्मपक्षो धर्मपक्षस्तथा मिश्रपक्षश्चेति संक्षेपेणाभिहितः पक्षत्रयसमाश्रयणेन ।। साम्प्रतमसावपि मिश्रपक्षो। धर्माधर्मसमाश्रयणेनानयोरन्तर्वती भवतीति दर्शयतिएवमेव समणुगम्ममाणा इमेहिं व दोहि ठाणेहिं समोअरंति, तंजहा-धम्मे चेच अधम्मे येव उपसंते
॥३३७॥ चेव अणुवसंते येव, तत्थ णं जे से पढमस्स ठाणस्स अधम्मपक्खस्स विभंगे एवमाहिए, तत्थ णं इमाई तिन्नि तेवट्ठाई पायादुपसयाई भवतीति मक्खायाई (य), तंजहा-किरियावाईणं अकिरियावाईणं अन्ना
अनुक्रम [६७१]
~2050