________________
आगम (०२)
[भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [२.], अध्ययन [२], उद्देशक [-], मूलं [३५], नियुक्ति: [१६८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
२ श्रुतस्क
दीप अनुक्रम [६६७]
सूत्रकृताने सर्वातिशायिनी इच्छा-अन्तःकरणप्रवृत्चिर्येषां ते महेच्छाः, तथा महानारम्भो-वाहनोष्ट्रमण्डलिकागत्रीप्रवाहकृषिपण्डपोषणादिको किया.
[येषां ते महारम्भाः, ये चैर्वभूतास्ते महापरिग्रहा:-धनधान्यद्विपदचतुष्पदवास्तुक्षेत्रादिपरिग्रहवन्तः कचिदप्पनिवृत्ताः, अत स्थानाध्य
एवाधण चरन्तीत्याधर्मिकार, तथा अधर्मिष्ठा निस्विंशकर्मकारिखादधर्मबहुलाः, ततश्राधर्मे कर्तव्ये अनुज्ञा--अनुमोदनं येषां अधर्मषक्षकीयावृत्तिः ते भवन्त्यधर्मानुज्ञाः, एवमधर्मम् आख्यातुं शीलं येषां ते तथा, एवमधर्मप्रायजीविनः, तथा अधर्ममेव प्रविलोकयितुं शीलं येषां वन्तः ॥३२९॥
|ते भवन्त्यधर्मप्रविलोकिनः, तथा अधर्मप्रायेषु कर्मसु प्रकर्षेण रज्यन्त इति अधर्मप्ररक्ताः, रलयोरैक्यमिति रस खाने लकारोव कृत इति, तथाऽधर्मशीला अधर्मखभाषा तथाऽधर्मात्मकः समुदाचारो-यत्किञ्चनानुष्ठानं येषां ते भवन्त्यधर्मशीलसमुदाचाराः || तथाऽधर्मेण-पापेन सावधानुष्ठानेनैव दहनाङ्कननिर्लाञ्छनादिकेन कर्मणा वृत्तिः-वर्तनं 'कल्पयन्तः' कुर्वाणा 'विहरन्तीति
कालमतिवाहयन्ति ॥ पापानुष्ठानमेव लेशतो दर्शयितुमाह-'हण छिन्द भिन्दे'त्यादि खत एव हननादिकाः क्रियाः कुर्वाणा अपरे६|| वामप्येवमात्मकमुपदेशं ददति, सत्र हननं दण्डादिभिस्तत्कारयन्ति तथा छिन्द्धि कर्णादिकं मिन्द्धि शूलादिना, विकर्तकाः-प्रा-10 पणिनामजिनापनेतारः अत एव लोहितपाणयः, तथा चण्डा रौद्रा-निख्रिशाः क्षुद्राः क्षुद्रकर्मकारिला तथा 'साहसिका'8
असमीक्षितकारिणः, तथा उत्कुश्चनवश्चनमायानिकृतिकूटकपटादिभिः सहातिसंप्रयोगो-गाय तेन बहुला:-तत्प्रचुरास्ते तथा, तत्रोचं कुश्चन-शूलाधारोपणार्थमुत्तुश्चनं वञ्चनं-प्रतारणं तत् यथा अभयकुमारः प्रद्योतगणिकाभिर्धार्मिकवञ्चनया वञ्चितः
॥३२९॥ माया-वचनबुद्धिः प्रायो वणिजामिव निकृतिस्तु बकवृत्त्या कुर्कुटादिकरणेन दम्भप्रधानवणिक्श्रोत्रियसाध्वाकारेण परवञ्चनार्थ गलकर्तकानामिवावस्थान, देशभाषानेपथ्यादिविपर्ययकरणं कपट यथा आषाढभूतिना नटेनेवापरापरवेषपरावृत्त्याऽचार्योपा
~1894