________________
आगम (०२)
[भाग-4] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], अध्ययन [२], उद्देशक [-], मूलं [१५...], नियुक्ति: [१६८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [१५]
दीप अनुक्रम [६४७]
सूत्रकृताङ्गे समुदाणियाणिह तओ संमपउत्ते य भावठाणंमि । किरियाहिं पुरिस पाचाइए उ सधे परिक्खेजा ॥ १६८॥ २ क्रिया२ धुतस्क-18 तत्र क्रियन्त इति क्रियास्ताच कर्मवन्धकारणलेनाऽऽवश्यकान्तर्वतिनि प्रतिक्रमणाध्ययने 'पटिकमामि तेरसहिं किरियाठाणेहि || स्थानाध्यन्धे शीला- ति असिन्मूत्रेऽभिहिताः। यदिवा इहैव क्रियाः 'भणिता' अभिहितास्तेनेदमध्ययनं क्रियास्थानमित्युच्यते । तच क्रियाखानं क्रि- यक्रियाकीयावृत्तिः यावत्स्येव भवति नाक्रियावत्सु, क्रियावन्तश्च केचिद्ध्यन्ते केचिन्मुच्यन्तेऽतोऽध्ययनार्थाधिकारः पुनरभिहितो बन्धे तथा मोक्षमार्गे |
स्थानयोचेति । तत्र नामस्थापने सुगमलादनादृत्य द्रव्यादिकां क्रियां प्रतिपादयितुमाह-तत्र द्रव्ये द्रव्यविषये या क्रिया एजनता 'एजू
निक्षेपाः ॥३०४॥
कम्पने जीवसाजीवस्य वा कम्पनरूपा चलनखभावा सा द्रब्यक्रिया, सापि प्रयोगाद्विखसया वा भवेत् , तत्राप्युपयोगपूर्विका वाऽनुपयोगपूर्विका वा अक्षिनिमेषमात्रादिका सा सर्वा द्रव्यक्रियेति । भावक्रिया खियं, तयथा-प्रयोगक्रिया उपायक्रिया करणीयक्रिया समुदानक्रिया ईयोपथक्रिया सम्यक्त्रक्रिया सम्यमिथ्याखक्रिया मिथ्यातक्रिया चेति । तत्र प्रयोगक्रिया मनोवाकायलक्षणा विधा, तत्र स्फुरद्भिर्मनोद्रव्यरात्मन उपयोगो भवति, एवं वाकाययोरपि वक्तव्यं, तत्र शब्दे निष्पाये वाकाययोर्द्वयोर| प्युपयोगः, तथा चोक्तम्-"गिण्हदय काइएणं णिसिरह तह वाइएण जोगेण" गमनादिका तु कायक्रियैव १, उपायक्रिया तु घटादिकं द्रव्यं येनोपायेन क्रियते, तद्यथा मृत्खननमर्दनचक्रारोपणदण्डचक्रसलिलकुम्भकारव्यापरियोवनिरुपायैः क्रियते सा सर्वोपायक्रिया २, करणीयक्रिया तु ययेन प्रकारेण करणीय तत्तेनैव क्रियते नान्यथा, तथाहि घटो मृत्पिण्डादिकयेव सामग्या ॥३०॥ क्रियते न पापाणसिकतादिकयेति ३, समुदानक्रिया तु यत्कर्म प्रयोगगृहीतं समुदायावस्थं सत्प्रकृतिस्थित्यनुभावप्रदेशरूपतया ||
१ आचारा प्रतिः "पाने । १ ० ४व्या प्र० । ३ काययोगयुक्तस्य । ४ प्रयोजन भ्यागः । ५ पदाति च कायिकेन निस्सारयति बाधिन योनी
For P
OW
| क्रिया शब्दस्य निक्षेपा:, क्रियाया: काय, उपाय आदि अष्ट-भेदा:
~139~