SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्" - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [१], उद्देशक [-], मूलं [१३], नियुक्ति: [१५७] प्रत सूत्रांक [१३] सूत्रकृताले जहिष्यामः' त्यक्ष्याम इत्येवमध्यवसायिनो भवन्ति । पुनरपरं वैराग्योत्पत्तिकारणमाह----'से महावी' स 'मेधावी' सश्रुतिकः181१ पुण्डरी२ श्रुतस्क-2 एतजानीयात् , तद्यथा-यदेतरक्षेत्रवास्तुहिरण्यसुवर्णशब्दादिविषयादिकं दुःखपरित्राणाय न भवतीत्युपन्यस्तं तदेतद्वायतरं वर्तते, काध्य. न्धे शीला- इदमेव चान्यद्वक्ष्यमाणम् 'उपनीततरम्' आसनतरं बर्तते, तद्यथा-माता पिता भ्राता भगिनीत्यादयो ज्ञातयः पूर्वापरसंस्तुता एते भिक्षुःपञ्चकायाचात्तागखलु ममोपकाराय ज्ञातयो भविष्यन्ति, अहमप्येतेपां खानभोजनादिनोपकरिष्यामीत्येवं स मेधावी पूर्वमेवात्मनवं समभिजानी- मावराग्य॥२९॥ 18 यादित्यादि, एवं पर्यालोचयत्कल्पितवानिति बा, एतदध्यवसायी चासौ स्यादिति दर्शयितुमाह'इह खलु' इत्यादि 'इहाखरूप असिन् भये मम वर्तमानस्यानिष्टादि विशेषणविशिष्टो दुःखातङ्कः समुत्पद्यत ततोऽसौ तदुःखदुःखितो ज्ञातीनेवमभ्यर्थयेत् , तद्य-81 | था-इमं ममान्यतरं दुःखातङ्कमुत्पन्न परिगृहीत यूयमहमनेनोत्पनेन दुःखात न पीडयिष्यामी(प्प इ)त्यतोऽमुष्मान्मा परिमो-M चयत यूयमिति, न चैतत्तेन दु:खितेन लब्धपूर्व भवति, न हि ते ज्ञातयस्तं दुःखान्मोचयितुमलमिति भावः, नाप्यसौ तेषां | दुःखमोचनायालमिति दर्शयितुमाह-'तेसिं वावी'त्यादि, सर्व प्राग्वद्योजनीयं, यावदेवमेव नो लब्धपूर्व भवतीति, किमित्येवं नोपलब्धपूर्व भवतीत्याह-'अपणस्स दुक्ख'मित्यादि सर्वस्खैव संसारोदरविवरवर्तिनोऽसुमतः स्वकतकर्मोदयाबदुस्खमुत्पद्यते तदन्यस्य संवन्धि दुःखमन्यो-मातापित्रादिकः कोऽपि न प्रत्यापिचति, न तस्मात्पुत्रादेवुःखेनासोनात्यन्तपीडिताः खजना नापि || तदुःखमात्मनि कर्तुमलं, किमित्येवमाशयाह-'अण्णण कड'मित्यादि, 'अन्येन' जन्तुना कपायवशगेन इन्द्रियानुकूलतया | R२९३।। | भोगाभिलाषिणाजानावृतेन मोहोदयवर्तिना यत्कृतं कर्म तदुदयमन्यः प्राणी नो प्रतिसंवेदयति-नानुभवति, तदनुभवने बक| तागमकतनाशौ स्थाता, न चेमी युक्तिसंगती, अतो ययेन कृतं तत्सर्व स एवानुभवति, तथा चोक्तम्- "परकृतकमणि यस्माना दीप अनुक्रम [६४५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: ~117~
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy