SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्" - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [१], उद्देशक [-], मूलं [१२], नियुक्ति: [१५७] प्रत सूत्रांक [१२] मूत्रकृताङ्गे अथ तृतीयपुरुषादनन्तरमपरचतुर्थः पुरुष एव पुरुषजातो नियतिवादिक आख्यायते-प्रतिपाद्यते, स चैवमाह-नात्र कश्चि-II नान काच- पुण्डरी२ श्रुतस्क- कालेश्वरादिकः कारणं नापि पुरुषकार, समानक्रियाणामपि कस्यचिदेव नियतिवलादर्थसिद्धेः, अतो नियतिरेव कारणम् , उक्तं काध्यनिन्धे शीला- च-"प्राप्तव्यो नियतिवलाश्रयेण योर्थः, सोऽवश्यं भवति नृणां शुभोऽशुभो वा । भूतानां महति कृतेऽपि हि प्रयत्ने, नामाव्यं भवति । कायाचिन भाविनोऽस्ति नाशः ॥१॥" इत्यादि ।। 'इह खलु पाईणं इत्यादिको ग्रन्थः प्राग्वनेतन्यो यावदेष धर्मो-नियतिवाद-18 T/૨૮૮ાા रूपः खाख्यातः सुप्रज्ञप्तो भवतीति ।। स च नियतिवादी स्वाभ्युपगर्म दर्शयितुमाह-'इह खलु दुवे पुरिसा भवंती'त्यादि, इह' असिन् जगति खलुशब्दो वाक्यालङ्कारे, द्वौ पुरुषो भवतः, तत्रैकः क्रियामाख्याति, क्रिया हि देशादेशान्तरावाप्तिलक्षणा पुरुषस्य भवति, न कालेश्वरादिना चोदितस्य भवति, अपितु नियतिप्रेरितस्य, एवमक्रियाऽपि । यदि तावस्वतत्रौ क्रियावादमक्रि8 यावादं च समाश्रितौ तौ द्वावपि नियत्यधीनत्वात्तुल्यौ, यदि पुनस्तौ खतत्रौ भवतस्ततः क्रियाक्रियाभेदान तुल्यो सातामिति, अत एकार्थावेककारणापंचत्वादिति, नियतिवशेनैव तो नियतिवादमनियतिवाद चाश्रिताविति भावः । उपलक्षणार्थत्वाचास्यान्योऽपि यः कश्चित्कालेश्वरादिपक्षान्तरमाश्रयति सोऽपि नियतिचोदित एव द्रष्टव्य इति ।। साम्प्रतं नियतिवादी परमतोद्विभावविषयाऽऽह-'पाल' अब पुरुषकारकालेश्वरवादीत्यादिकः, पुनरिति विशेषणार्थः, तदेव दर्शयति-'एच' मिति वक्ष्यमाणनीत्या | 'विप्रतिवेदयति' जानीते कारणमापनः मुखदुःखयोः सुकृतदुष्कृतयोवा वकृत एव पुरुषकारः कालेश्वरादिवो कारणमित्यवम-118॥२८८।। १-यत्त.प्र.२ पुनरपि नियतिवायेन सपक्षमन्यथा समर्थयितुमाइ प्र.३ युक्तयन्तरोपन्यासार्थः प्र. ४ म., कारणमुद्दिश्य वक्ष्यमाणाच कारणात् । ॥ नियतिरेख बत्रों न पुरुषकारादिकामिति भावः, तदेव नियतिवादसमर्थनकारणं दर्शयति, तद्यथा-योऽह. प्रा। eservestmersersesentered दीप अनुक्रम [६४४] ES पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: ~107~
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy