SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [२.], अध्ययन [१], उद्देशक [-], मूलं [११], नियुक्ति: [१५७] twee प्रत सूत्रांक IS मार्ग प्रतिपन्ना विप्रतिपन्ना न सम्यग्वादिनो भवन्ति, तथाहि सर्वमीश्वरकर्तृकमित्यत्राभ्युपगमे किमसावीश्वरः खत एवापरान् क्रियासु प्रवर्त(य)ते उतापरेण प्रेरितः, तत्र यद्यायः पक्षस्तदा तद्वदन्येषामपि खत एव क्रियासु प्रवृत्तिर्मविष्यति किमन्तर्गद्वनेश्वर-|| | परिकल्पनेन?, अथासावप्यपरप्रेरितः, सोऽप्यपरेण सोऽप्यपरेणेत्येवमनवस्थालता नभोमण्डलमालिनी प्रसर्पति । किञ्च असावीश्वरो | महापुरुषतया वीतरागतोपेतः सन्नेकानरकयोग्यासु क्रियासु प्रवर्तयत्यपरांस्तु खर्गापवर्गयोग्याखिति ?, अथ ते पूर्वशुभाशुभार्चरितोद४ी यादेव तथाविधासु क्रियासु प्रवर्तन्ते, स तु निमित्तमात्रम् , तदपि न युक्तिसंगतं, यतः प्राक्तनाशुभप्रवर्तनमपि तदायत्तमेव, तथा कचोक्तम्-"अज्ञो जन्तु"रित्यादि, अथ तदपि प्राक्तनमन्येन प्राक्तनतरेण कारितमिति, एवमनादिहेतुपरम्परेति, एवं च सति तत एव KI शुभाशुभे स्थाने भविष्यतः किमीश्वरपरिकल्पनेन, तथा चोक्तम्-"शखौषधादिसंवन्धाचैत्रस्य व्रणरोहणे । असंबद्धस्य किं स्थाणोः, कारणलं न कल्प्यते ? ॥१॥" इत्यादि । यच्चोक्तं-सर्व तनु वनकरणादिकं बुद्धिमत्कारणपूर्वक संस्थान विशेषत्वात् देव कुलादिवदिति, एतदपि न युक्तिसंगतं, यत एतदपि साधनं न भवदभिनेतमीश्वरं साधयति, तेन सार्धं व्याप्त्यसिद्धेः, देवकुला18| दिके दृष्टान्तेनीश्वरस्यैव कर्तृवेनाभ्युपगमात् । न च संस्थानशब्दप्रवृत्तिमात्रेण सर्वस्य बुद्धिमत्कारणपूर्वकलं सिध्यति, अन्यथाऽ नुपपत्तिलक्षणस्य साध्यसाधनयोः प्रतिबन्धस्याभावात् , अधाविनाभावमन्तरेणैव संस्थानमात्रदर्शनात्साध्यसिद्धिः स्थान, एवं च सत्यतिप्रसङ्ग स्थात्, उक्तं च-"अन्यथा कुम्भकारेण, मृद्विकारस्य कस्यचित् । घटादेः करणात्सियेद्वल्मीकस्यापि तस्कृतिः ॥१॥" इत्यादि । न चेश्वरकतले जगद्वैचित्र्य सिध्यति, तस्सैकरूपलादित्युक्तप्रायमिति । आत्माद्वैतपक्षस्वत्यन्तमयुक्तिसंगतखा-14 परामु किया प्रवर्तते उता. प्रवर्तमते उता०प्र० । २ .सतः प्र.३ कि चा० । ४ पूर्वाशमा eseseae ReneRese दीप अनुक्रम [६४३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: ~1044
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy