SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [२], मूलं [गाथा-२], नियुक्ति: [३५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सुत्रकृताङ्गं शीलाकाचायिय सुत्रांक ||२|| न निषिध्यते इतिश्लोकार्थः ॥१॥तदेवं पञ्चभूतास्तित्वादिवादिनिरासं कृत्वा यतैनियतिवादिमिराश्रीयते तच्छ्लोकद्वयेन दर्शयितुमाह १समया. न तं सयं कडं दुक्खं, कओ अन्नकडं च णं? । सुहं वा जइ वा दुक्खं, सेहियं वा असेहियं ॥२॥ उद्देशः२ नियतिसयं कडं न अण्णेहि, वेदयंति पुढो जिया । संगइअं तं तहा तेसिं, इहमेगेसि आहिअं ॥३॥ वादा | यत् तैः प्राणिभिरनुभूयते सुखं दुःखं स्थानविलोपन वा न तत् 'वयम्' आत्मना पुरुषकारेण 'कृतं निष्पादितं दुःखमिति || कारणे कार्योपचारात् दुःखकारणमेवोक्तम् , अस्य चोपलक्षणत्वात् सुखाद्यपि ग्राहां, ततश्चेदमुक्तं भवतियोऽयं सुखदुःखानुभवः || | स पुरुषकारकृतकारणजन्यो न भवतीति, तथा कुतः 'अन्येन' कालेश्वरखभावकर्मादिना च कृतं भवेत् 'ण'मित्यलकारे तथाहियदि पुरुषकारकृतं सुखानुभूयेत ततः सेवकवणिकर्षकादीनां समाने पुरुषाकारे सप्ति फलप्राप्तिवसदृश्यं फलाप्राप्तिश्च न भवेत् , | कस्सचित्तु सेवादिव्यापाराभावेऽपि विशिष्टफलावाप्तिदृश्यत इति, अतो न पुरुषकारात्किञ्चिदासाचते, किं तर्हि , नियतेरेवेति, | एतच द्वितीयश्लोकान्तेऽभिधासते नापि कालः कर्ता, तस्यैकरूपत्वाज्जगति फलवैचित्र्यानुपपत्तेः, कारणभेदे हि कार्यभेदो भवति || | नाभेदे, तथाहि-अयमेव हि भेदो भेदहेतुळ घटते यदुत विरुद्धधर्माध्यासः कारणभेदय, तथेश्वरककेपि सुखदुःखे न भवतः, | यतोऽसावीश्वरो मूर्तोऽभूतों का, यदि मूर्तस्ततः प्राकृतपुरुषस्खेव सर्वकर्तृलाभावः, अथामूर्तस्तथा सत्याकाशस्खेव सुतरां निष्क्रि-18" यत्वम्, अपिच-यासी रागादिमांस्ततोऽस्मदाद्यव्यतिरेकाद्विश्वस्थाकतव, अथासौ विगतरागस्ततस्तस्कृतं सुभगदुर्भगेश्वरदरिद्रादि | जगद्वैचित्र्यं न घटां प्राश्चति, ततो नेश्वरः कर्तेति, तथा स्वभावस्थापि सुखदुःखादिकर्तृत्वानुपपत्तिः, यतोऽसौ स्वभावः19 अनुक्रम [२९] deceaeroeseserce ~71
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy