________________
आगम
(०२)
प्रत
सूत्रांक
||२५||
दीप
अनुक्रम
[२५]
[भाग-3] “सूत्रकृत्” – अंगसूत्र - २ (मूलं + निर्युक्तिः + वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [१], मूलं [गाथा - २५], निर्युक्तिः [३५] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र - ०२], अंग सूत्र- [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः
EA
पञ्चभूतास्तिलादिवादिनो लोका इति, तथाहि — क्षान्त्यादिको दशविधो धर्मस्तमज्ञात्रैवान्यथाऽन्यथा च धर्म प्रतिपादयन्ति यत्फलाभावाच्च तेषामफलवादिखं तदुत्तरग्रन्थेनोदेशकपरिसमाध्यवसानेन दर्शयति- 'ये ते स्विति' तुशब्दश्वशब्दार्थे य इत्यस्यानन्तरं प्रयुज्यते, ये च ते एवमनन्तरोक्तप्रकारवादिनो नास्तिकादयः, 'ओघो' भवौघः संसारस्तत्तरणशीलास्ते न भवन्तीति श्लोकार्थः ॥ | ॥ २० ॥ तथा च न ते वादिनः संसारगर्भजन्म दुःखमारादिपारगा भवन्तीति ॥ २१ ॥ २२ ॥ २३ ॥ २४ ॥ २५ ॥ यत्पुनस्ते | प्राप्नुवन्ति तदर्शयितुमाह
नाणाविहाई दुक्खाई, अणुहोति पुणो पुणो । संसारचक्कवालंमि, मच्छुवाहिजराकुले ॥ २६ ॥ उच्चावयाणि गच्छंता, गब्भमेस्संति णंतसो । नायपुत्ते महावीरे, एवमाह जिणोत्तमे ॥ २७ ॥ इति बेमि पढममायणे पढमो उद्देसो समत्तो ॥
'नानाविधानि ' बहुप्रकाराणि 'दुःखानि' असातोदयलक्षणान्यनुभवन्ति पुनः पुनः, तथाहि - नरकेषु करपत्रदारणकुम्भीपाकतप्तायः शाल्मली समालिङ्गनादीनि तिर्यक्षु च शीतोष्णदमनाङ्कनताडनाऽतिभारारोपणक्षुत्तृडादीनि मनुष्येषु इष्टवियोगानिष्टसंप्रयोगशोकाक्रन्दनादीनि देवेषु चाभियोग्येर्ष्याकिल्विधिकखच्यवनादीन्यनेकप्रकाराणि दुःखानि ये एवंभूता वादिनस्त्रे पौनः
१ प्रकारं कर्म चू
For Penal Use On
~68~
janmayor