________________
आगम
(०२)
प्रत
सूत्रांक
||२०||
दीप
अनुक्रम
[२०]
[भाग-3] “सूत्रकृत्” – अंगसूत्र - २ (मूलं + निर्युक्तिः + वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [१], मूलं [गाथा-१९], निर्युक्तिः [३५] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र - ०२], अंग सूत्र- [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः
सूत्रकृताङ्गं
शीलाङ्काचाययचियुतं
॥ २८ ॥
जन्मजरामरणगर्भपरम्पराऽनेकशारीरमानसातितीव्रतरासातोदयरूपेभ्यो दुःखेभ्यो विमुच्यन्ते, सकलद्वन्द्वविनिर्मोक्षं मोक्षमास्कन्दन्तीत्युक्तं भवति ॥ १९ ॥ इदानीं तेषामेवाफलवादित्वाविष्करणायाह
ते णावि संधि णच्चा णं, न ते धम्मविओ जणा । जे ते उ वाइणो एवं, न ते ओहंतराऽऽहिया ॥२०॥ णावि संधिंचा णं, न ते धम्मविओ जणा । जे ते उ वाइणो एवं, न ते संसारपारगा ॥२१॥ न ते धम्मविओ जणा । जे ते उ वाइणो एवं, न ते गब्र्भस्स पारगा ||२२|| वि संधिच्चा णं, न ते धम्मविओ जणा । जे.ते उ वाइणो एवं, न ते जम्मस्स पारगा ॥२३॥
संधिचाणं, न ते धम्मविओ जणा । जे ते उ वाइणो एवं, न ते दुक्खस्स पारगा ॥२४॥ विधि चाणं, न ते धम्मविओ जणा । जे ते उ वाइणो एवं न ते मारस्स पारगा ॥ २५ ॥ ते पञ्चभूतवाद्यायाः 'नापि' नैव 'सन्धि' छिद्रं विवरं, 'च द्रव्यभावभेदाद्वेधा, तत्र द्रव्यसन्धिः कुव्यादेः भावसन्धिश्व ज्ञानावरणादिकर्मविवररूपः तमज्ञाला ते प्रवृत्ताः णमिति वाक्यालङ्कारे, यथा आत्मकर्मणोः सन्धिर्द्विधाभावलक्षणो भवति तथा अनुद्वैव ते वराका दुःखमोक्षार्थमभ्युद्यता इत्यर्थः, यथा त एवंभूतास्तथा प्रतिपादितं लेशतः प्रतिपादयिष्यते च यदिवा-सन्धानं | सन्धिः - उत्तरोत्तरपदार्थपरिज्ञानं तदज्ञाखा प्रवृत्ता इति, यतश्चैवमतस्ते न सम्यग्धर्मपरिच्छेदे कर्तव्ये विद्वांसो— निपुणा 'जनाः '
Internationa
For Parts Only
~67~
१ समयाध्ययने मिध्यात्वफलं
॥ २८ ॥
wor